पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २३८ ) स्वातिर्वा रोहिणी वाथ लग्नं जीवस्य वा खेः । योगोऽयमुत्तमर्णाय व्ययाय च सुशोभनः ॥ ७० ॥ इति सङ्ग्रहविधिः । - गृहीत्वा मेपमे भानौ ग्रीष्मधान्यान्यथोक्षगे । मूलादीनां च विक्रेता तुरिये मासि लाभभाक् ।। ७१ ॥ मिथुनस्थे रसद्रव्यं गृहीत्वा मासपञ्चके । व्यतीते बहु विक्रेता त्रिगुणं लाभमाप्नुयात् ॥ ७२ ।। फलम्पत्रच वासश्च क्रीत्वा कर्कटके रनौ । मासपटकेन विक्रेता लभते लाभमुत्तमम् । मौक्तिकं रजतं लोहं गाङ्गेयं वापि सिंहगे | उपादायाष्टभिर्मासैर्विक्रेता लाभमाप्नुयात् । कन्यासमागते सर्व्वमौषधं द्रव्यमाहरेत् । लाभाय सप्तमे मासि प्रयुञ्जीत व्यये बुधः ॥ ७३ || तुलाधिरूढे रत्नानि वस्तुजातञ्च तन्नवम् | गृहीत्वा मासपट्केन व्ययमानोऽश्नीयात्फलम् ॥ ७४ ॥ वृश्चिकोपगते क्रीत्वा भाण्डं मृद्धर्म्यनिम्मितम् । नत्रमे मासि विक्रीय चतुर्गुणमवाप्नुयात् ।। ७५ ॥ ऋत्रा वापोपगे शङ्खमवालभिदुरादिकम् । विक्रीय लाभमाप्नोति त्रिगुणं वा चतुर्गुणम् ॥ ७६ ॥ मकरे रत्नजातानि वर्माणि च विचक्षणः । क्रीवा मासाष्टकेनैव विक्रेता लाभमाप्नुयात् ॥ ७७ ॥ अयोदारुमयं कुम्भे क्रीला तृणमयं तथा । मासासयेन विक्रेता फलं भूयोऽधिगच्छति ॥ ७८ ।।