पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २३७ ) स्फुटदग्निचक्रेण वारि मार्गेषु तत् खनेत् । एतेन सस्यकीटास्तु व्यपयान्ति ततो बहिः ॥ ६१ ॥ आई चटकतैलेन निम्मोंकं जुहुयात्ततः । उर्ध्वमारुतधूपेन यान्ति सस्य * द्रुहस्ततः ॥ ६२ ॥ श्वभ्रेऽग्निदग्धे सम्पूर्य्य साईमंकोलचूर्णकैः । शुष्कगोमयचूर्णानि तत्र भञ्जनपेशिनाम् ॥ १३ ॥ सूत्रेण गाढमावेष्ट्य निहितः रोहितोदरे । पुष्येण रोपयेद् वृक्षं सन्ततं स्वादुशाकदम् ॥ ६४ ॥ इदमेव विधानं हि वृहसादौ विधीयताम् । ततो भवन्ति स्वादूनि मधुराणि फलानि च ॥ ६५ ॥ इति वापविधिः । — शत विश्वासपेरुद्र- स्वासर्कपोष्णेषु दिने सुभानाम् । लग्ने कुलोरेऽलिनि वा सुरेज्ये चतुर्थगे लावनकर्म्म कुर्य्यात् ॥ ६६ ॥ द्वितीय क्षेत्रपालेभ्यो दधि कं वलिमादितः । पद्मपत्रगतं पञ्चगव्यञ्च निखनेत्खले || ६७ ॥ विष्णुराधाग्नियम्यानामंशकेषु यथाक्रमम् । कर्कटे वाथ कीटे वा विद्व्याद्धान्यसङ्ग्रहम् ॥ ६८ ॥ अच्छिद्रास्तिथयः शस्ताः सौम्यवारोदयादयः । त्रिपड़ायगताः पापाः शुभाः केन्द्रत्रिकोणगाः ॥ ६९ ॥ वारः शनैर्वा भानोर्वा प्रतिपदा चतुर्दशी । १ भञ्जकपेंशिताम् ।

  • मृगस्तथा ॥