पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २३५ ) परिघो नाम दण्डोऽस्ति वायुवह्निसमश्च यः । न गच्छेत्तमतिक्रम्य बीजकमणि बुद्धिमान् । तस्मात्तत्तन्मुखारम्भं कृप्याद्यारम्भमाचरेत् ॥ ४१ ॥ वामकर्णविभिन्नौ द्वौ थान्तौ नकयुतायुतौ । श्यनवानौ च न शान्तौ वीजानां वपर्ने विदुः ॥ ४२ ॥ शकुना: सुस्वरा वामे बीजानेर्गमने शुभाः । ब्राह्म मुहूर्त्ते सर्वेषां सस्यानां वापनं हितम् । मुहूर्त्ते वाभिजित्ख्याते वृक्षरोपणमुत्तमम् ।। ४३ ॥ शुक्लपक्षे तु पञ्चम्यां चन्द्रे पुष्यमुपागते । मुहूर्त्ते वाभिजित्ख्याते वपनं रोपणं हितम् ॥ ४४ ॥ मूलप्रधानं दिवसे खरांशोः स्कन्धप्रधानं शशिनश्च वारे । पत्रप्रधानं कुजकोणयोश्च पुष्पप्रधानं बुधवासरे च ॥ ४५ ॥ फलप्रधानं सितजीवयोश्च सारमधानं गुरुवासरे च । त्वकूपेशलं मन्ददिने विदध्याद् दृन्तानं* शशिवासरे च ॥४६॥ अर्कोदये सूर्य्यवारे सस्यबीजानि वापयेत् । मन्दस्य वारे मध्याह्ने कृष्णधान्यानि वापयेत् ॥ ४७ ॥ भौमस्य वारे तलगने कोद्रवान् वापयेद् बुधः । शुक्रस्य वारे तल्लग्ने वापयेत् कौसुमांस्तरुन् ॥ ४८ ॥ अश्विनी क्रमुकेक्षणामिक्षूणामदितिस्तथा । रोहिणी वृक्षजातीनां बृहसाः भरणी तथा ॥ ४९ ॥ हस्तोरगे नागवल्ल्याः पुष्यं पुष्पमहीरुहाम् । मघा च तृणपूर्वीणामुत्पले चोत्तरत्रयम् ॥ ५० ॥ मुद्गानां त्वाष्टभं श्रेष्टं सस्यत्रीजप्रभञ्जनः । राधा साङ्करसस्यानामनुराधा च शालिषु ।। ५१ ॥ १ विहन्ती । २ थान्तौनयुतायुतौ । ३ शेनास्वान्नस्यातौ । ४ मधु ।

  • बुधवासरे।