पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एवं वर्द्धनशोलानि बीजानि सुपरीक्षच च । उक्तिमारभते विद्वान् शास्त्रोक्तविधिनामुना ॥ ३० ॥ मासस्त्वापाढसंज्ञश्च ज्येष्टं मूलञ्च सम्मतः । कालो भौमार्त्तवस्येति वापस्तत्र प्रशस्यते ॥ ३१ ॥ वापः प्रशस्तताराद्यैः कलिकारसमर्द्दितम् । बीजमङ्कर ये देहे माक्सप्ताष्टनवाहतः ॥ ३२ ॥ मूलं मैत्रं मघा हस्तः पौष्णसर्पोत्तरत्रयम् । प्रजापसञ्च पुष्यञ्च स्वातिश्रवणबारुणे || ३३ ॥ वोजकर्म्माणि शस्तानि नक्षत्राणि चतुर्दश । आद्रादिया श्ववस्विन्दुतारका मध्यमाः स्मृताः ॥ ३४ ॥ पञ्चमी सप्तमी चैव पौर्णमासी त्रयोदशी । तृतीयैकादशी चैव प्रशस्ता बीजकर्म्मणि ॥ ३५ ॥ द्वितीया दशमी षष्टी मध्यमेति प्रकीर्त्तिता । विष्टिवर्ज्यानि शस्तानि चराणि करणाणि पट् ॥ ३६ ॥

  • गोसिंहकक्किमीनाइच मकरश्चैव पूजिताः ।

+यंमकुम्भतुला मध्याः शेषाः सर्व्वे विगर्हिताः ॥ ३७ ॥ शुक्रेन्दुजीवसौम्यानां प्रशस्ता दिवसादयः । षष्टायभातृगाः पापाः श्रेष्टाः शेषेषु वर्जिताः । शशिवन्ध्वर्थपुत्रस्त्रीभातृकर्म्मायगाःशुभाः ॥ ३८ ॥ अष्टमस्थाःग्रहा नेष्टाः शुक्रो नेष्टश्च सप्तमे । विनिन्दिताःशुभाःषष्टे कालकणकलस्तथा ॥ ३९ ॥ वपने यत्र तारायां बीजं नेयं हि सादृशम् । प्राङ्मुखाः कृत्तिकाद्यास्तु मधाद्या दक्षिणामुखाः । पश्चान्मुखाश्च चैत्राद्या वस्वाद्यास्तूत्तरामुखाः ॥ ४० ॥

  • गोनपुक्कर्कि। + हरि । १ तर्दिशाः ।