पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुद्राःशिरीषटक्षेण गोधूमाश्च मधूकतः । अतिमुक्तककुन्दाभ्यां कार्पासस्य च सम्पदः ॥ १९ ॥ अशनैः सर्पपा ज्ञेयाः कुलत्या बदरीद्रुमैः । मुद्राश्च चिरविल्वेन वेतसैरतसीश्रियः ॥ २० ॥ कोद्रवाश्च पलासेन चणवृद्धिरथेङ्गुढैः । मुक्तांरजनशङ्खानां समृद्धिस्तिलकेन च ॥ २१ ॥ करिणो हस्तिकर्णेन वाजिकर्णेन वाजिनः । गोजाति: पाटलीभिःस्यात् कदलीभिरजाविकाम् ॥ २२॥ प्रवाला बन्धुजीवेन कैनकानि च चम्पकैः । वैद्य नन्दियावर्ते वज्रङ्कुरवकेन च ॥ २३ ॥ तालकञ्च कुशुम्भेन सिन्दुवारेण मौक्तिका । रक्तोत्पलेन राजानो मन्त्री नीलोत्पलेन च ॥ २४ ॥ श्रेष्टी सुवर्णपुष्पेन कुमुदेन पुरोहितः । सौगन्धिकेन सन्येशः स्वर्णमर्केन वैर्द्धते ॥ २५ ॥ क्षेममात्र दुविधाइयं भल्लातकैर्भवेत् । 11 आरोग्यं पीलुभिर्ज्ञेय सुदृष्टिःककुभेन च ॥ २६ ॥ दुर्भिक्षमनुमेयं स्यात् शमीखदिरसम्पदः । पिचुमन्दश्च नागैश्च सुभिक्षान् जगतां वदेत् ॥ २७ ॥ मरुत्कोपः कपित्थेन व्याधयः कुटजेन च । अनादृष्टिश्च निचुलैः समरःशाल्मलीद्रुमैः ॥ २८ ॥ इक्षवः कुशदुर्व्वाभ्यां कोविदारेण चित्रकम् । श्यामा लतानां सम्पसा बन्धुकीनां विटडयः ॥ २९ ॥ इति विशिष्टवस्तुविधिः । .00 १ अतिमुत्काक । २ कतकानि । ३ कालकञ्चकुम्भेन । ४ वर्द्धने । ३०