पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्तमायजलोत्सर्गे शस्तं मूलादिभत्रयम् । कौश्चिच्छ्रवणनक्षत्रं पूपा च परिकीर्त्तिता || ८ || क्षीरानं मधुना भुक्का शुचिःमयतमानसः । शुभेन वृषयुग्मेन क्षेत्रसम्माध्य कर्षकः । अर्चयेद् बलिदानेन तस्यां सायं दिनेश्वरम् ॥ ९ ॥ उदङ्मुखः प्राङ्मुख एव वासौ कृषीवल: शस्तहलंगृहीत्वा । कुर्य्यात् कृषि तस्य हलस्य रेखास्तिस्रो यथा सुत्रकटी भवन्ति ।। १० वलिभुक् वलिमादाय यदि गच्छेन् महादिशम् । प्रशस्तः कोणदिग्यातः सस्यहानिप्रकाशकः ॥ ११ ॥ बहवो वायसास्तत्र सूचयन्ति महाभयम् । न कश्चियदि गृह्णाति द्विजातिर्वा भयंतथा ॥ १२ ॥ हलभङ्गे कुर्लक्षोभः शीर्षभङ्गे स्त्रियो वधः । युगस्य भङ्गे जानीयाद दुरितं गृहमेधिनः ॥ १३ ॥ फालस्य भङ्गे दुहितुः सुनोर्गोत्रस्य पीडनम् । वृषपादस्य भङ्गे तु स्वकुलक्षयमादिशेत् । विधिना श्रुतिदृष्टेन शमयेत् पौष्टिकेन तत् ॥ १४ ॥ बहुलाभङ्गते भौमवारे कुर्य्याद्रिशेपतः । वनानां छेदनैञ्चव दाहकर्म्म च तत्र हि ॥ ११ ॥ फलपल्लवपुष्षाढ्यान् वनस्पतिमहीरुहान् । विद्यात् सस्यादिपौष्कल्यानू हानिञ्च विपरीततः ॥१६॥ रक्तशालिरशोकेन शालैः कलमशालयः । यवको वटवृक्षेण तिन्दुकेन च पष्टिकाः ॥ १७ ॥ अश्वत्थेन च निष्पत्तिः सर्व्वसस्यस्य निश्चिता । जम्बुभिस्तिलमापाश्च यवाः सप्तद्लेन च ॥ १८ ॥

  • बिजातिवी । १ कुलक्षोपः | २ वानाङ्गेदनञ्चैव ।