पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २२७ ) शितांशुङ्गुलम्भवेद्राज्ञां शयनं विजयप्रदम् । नवतिश्च सकृत्रिीः पडूनशयनासनम् । क्रमेण युवराट् मन्त्री वलनेत्रपुरोधसाम् || १२५ ॥ भोकुश्च पादवैकल्यमेकस्यित् निम्नमस्तके | ट्र्योने ज्जीते चानं त्रिचतुर्षु वधागमः || १२६ ।। द्रुमेणैकेन शस्तः स्याद् द्वाभ्यां शस्ततरस्तथा । त्रिभिरात्मजवृद्धिःस्याच्चतुर्भिश्च यशोधनः ॥ १२७ ॥ पञ्चभिःपञ्चतां याति षट् सप्ताष्टमहीरुहैः । जायते वंशविच्छेदः घटते शयनासने ॥ १२८ ॥ त्रिवितस्तिस्तु विस्तारो मध्यमस्व्यङ्गुलोतरः | वरिष्टःशयनस्योक्तो दैर्घं पञ्चवितस्तिकम् ॥ १२९ ।। मध्यमं तद्वरिष्टं स्यात् पुनःपञ्चाङ्गुलोत्तरम् । सवयशयने ज्ञेयावेवमायामविस्तरौ ॥ १.३० ॥ पादोत्सेधो वरिष्टः स्याद डोंत्तरीवतस्तिकः । तदर्द्धार्द्धापहारेण मध्यमश्चाधमो मतः ॥ १३१ ॥ स्वोच्चो यस्य चतुर्थोशः पञ्चमो वास्य विस्तरः । एवं शयनपादे स्याद्रिस्तारायामलक्षणम् || १३२ ॥ कुलज्येष्टाश्च ये पूज्या जातिविद्यावयोऽधिकाः । तेषामभिभुखनैव सेवेत शयनासनम् || १३३ ॥ इतिशयनाशनविधिः । -000- यत्काकपादकलुषोत्तरर्शकराणु- विद्रञ्च शीर्णमथवा द्विगुणश्रियुक्तम् । .१ जीते चार्णम् ।