पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २२६ ) दिनस्याद्यन्तयोरेवं दीपं मज्वालयेद् गृहे । फाल्गुणे मासि माघे च पौर्णमास्यामुपस्यपि । विशुद्धवलिगन्धाद्यैरईयेद् गृहदेवताम् || ११५ || गृहागताश्च सम्पूज्या ब्राह्मणातिथिवान्धवाः । गृहमेधीति कुर्व्वाणः श्रियं नियमवाप्नुयात् ॥ ११६ ॥ पूषा पुष्यपुनर्व्वस् वसुहरी चित्रा शशी रोहिणी तारास्तास्तिथयशुमत्फणिमया दिकूपञ्चदश्यो हरा । वाराश्चन्द्रसुतेन्दुशुक्रगुरवो युग्मं कुलीरो धनुः कुम्भान्तावपि राशयो निगदिता गव्यं प्रयोगायते ॥ ११७ ॥ चन्द्राश्चाश्लेपयाश्लिष्ट कृष्णपक्षे चतुदर्शी | भुजङ्गांशोदयः कैश्चिन्नागयोग इतीप्यते ॥ ११८ ॥ पृक्थ शिरःपञ्चसरोजपत्रं निच्छिद्रमेकीकृतवद्धनालम् | गव्यं प्रपूर्ण निखनेदनन्तर्मुषा तदा क्षुद्रविनाशिगेहे ॥ ११९ ॥ मूत्रं द्विभागं शकुदेकभागं पयोऽष्टभागं दधि तत्समानम् | क्षीरार्द्धकं वा चतुरंशमाज्यं गव्यानि सर्व्वाणि समानि वास्युः १२० गव्येक्षुशालीयवमुद्गमास गोधूमबिल्वास्थितिलावूजवीजम् । पदमच्छदस्थ विनिधाय ताम्ब्रे क्षुद्रानिखन्याद् भुवि नागयोगे १२१ इतिप्रवेश विधानम् । -:0: पनसस्तिन्दुको निम्बःस्यन्दनश्चन्दनोऽर्जुनः । शिशपाशालकाः स्मर्य्याः सुरदारुश्च शोभनः ॥ १२२ ॥ सर्वे ते तरवःशस्ता ये च स्वादुफलोद्गमाः । गजाः संनिहताश्चैराश्मशानपथगान्त्रिताः || १२३ ॥ नान्यं संयोगमिच्छन्ति तिन्दुकी शिशपाशनाः । केवलःस्पन्दनो नेष्टो दन्तःशस्तस्तथाविधः ॥ १२४ ॥