पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २२५ ) गुरुभागव साम्याश्च प्रवेशे शुभदाः स्मृताः ॥ १०४ ॥ त्रिपडायगताःपापाः शशी धर्म्मार्थिलाभगः । पञ्चमं शुद्धमिच्छन्ति केचिद्रन्धान्तिमावपि ॥ १०५ ॥ दुवन्द्रिजोपभोगेन गोनिवासश्च पावनम् । ततो ग्रहवलं कुर्य्याद्विधिना मङ्गलोचितम् ॥ १०६ ॥ बद्धेन्द्रवल्लीम्भद्राञ्च खरपुष्पं पितृद्रुमम् । पलाशच शिरपिञ्च परिसम्मार्जयेद् गृहम् ॥ १०७ ।। गोमयेनोपलिप्य क्ष्मां पित्तिरक्तमृदापि वा । कपिला पञ्चगव्येन गृहञ्च परिषेचयेत् । फलं भित्तिविभेदादौ ज्ञेयं नक्षत्रचक्रतः ॥ १०८ ॥ वामावृत्तो मलिनकिरणःसस्फुलिङ्गो उल्य मूत्तिः क्षिप्रं नाशं व्रजति विमलं स्नेहवसान्वितोऽपि । दीपःपापं कथयति फलं शब्दवान् वेपथुश्च व्यादीर्घार्चिविंशलभमरुद्यश्च नाशं प्रयाति ॥१०९॥ प्रदीपो विमलःस्निग्धः सशब्दमथुवज्जितः । सुस्थिरः किरणोद्भूतो वर्द्धयेद्भवनश्रियम् ॥ ११० ॥ पुण्याहवादैःसानन्दः प्रविशेद्भवनं प्रभुः । दक्षिणाङ्ग्यूिप्रवेशाद्यं सज्ञातिः समुहृज्जनः ॥ १११ ॥ पश्चिमे शयनं कुर्य्याद दक्षिणे च विशेषतः । आराद्भुतपदं जह्यादनुवंशं शयीत वा ॥ ११२|| प्राङ्मुखस्त्वेव भुञ्जीत न याम्योदङ्मुखःसदा । पुरीपोचिष्टमूत्रादिसङ्कीर्णां न स्पृशेद भुवम् ॥ ११३ ॥ पौर्णमास्याममावास्यामुपरासौ च संक्रमैः । शुक्रेन्दुवारयोर्गेहं गोकरीपेण लेपयेत् ॥ ११४ ॥ १ व्यादीर्घाविंशालाभमरद्रश्च नाशं प्रयाति । २६