पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २२४ ) प्राकारबन्धनं कुर्य्यात् परिखामिन्दुभे खनेत् ॥ ९३ ॥ स्वातौ सेतुं निवनीयान्मन्दवारे दृषोदये । सिंहोदये च कार्य्याणि जीवाहे दुर्गवासकृत् ॥ ९४ ॥ चान्द्रे पुष्येण संयुक्ते जीववारे विचक्षणः । गोष्टञ्च कृपशालञ्च कारयेद्वृषभोदये ॥ ९५ ॥ रौद्राग्निमूलयाम्याहियुक्ते भौंमार्कवासरे। नन्दायाञ्च युतेकुर्य्याद्दासदर्शननिग्रहौ ॥ ९६ ।। कृष्णे भूततिथौ मूले स्थिरलग्ने शुभोदये । निदध्यादविणं भूमौ तन्न नश्यति केनचित् ॥ ९७ ॥ मन्दस्य वारे हस्तऽर्के पूर्णा या चेत् समागता । शनेल्लग्नेऽस्य होरायां व्ययं कुर्य्याद्रिचक्षणः ॥ ९८ ॥ इतिवास्तुविधानम् । वास्तुमवेशनं कुर्य्याम्मतिमानुत्तरायने । विहाय कोणगान् मासान् वितद्वारदिङ्मुखम् ॥ ९९ ॥ शुक्लपक्षःमशस्तःस्यात् कृष्णस्यासप्तमादिनाव | पूर्व्वाहे सुप्रशस्तःस्यान् मध्याह्ने मध्यमो मतः ॥ १०० ॥ रोहिण्युत्तरहस्ताश्चिमैत्रतिष्येन्द्र विष्णवः | पौष्णादिसाम्विनीप्रोक्ता द्वादशैते प्रवेशने ॥ १०१ ।। गुरुशुक्रबुधानान्तु द्वेष्काणांशदिनादयः । गृहप्रवेशे शस्यन्ते मध्यमाः शनिचन्द्रयोः ॥ १०२ ॥ तिथयः सुप्रशस्ताः स्युः पक्षच्छिद्रविवर्जिताः । गोमीनसिंहकुम्भाश्च नृयुग्कन्यातुरङ्गमाः | सप्त शस्ताः प्रवेशेषु शुभयुक्तश्च वृश्चिकः ॥ १०३ ॥ लग्रार्थपुत्रधर्म्मायकम्मम्बुसहजस्थिताः ।