पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २२३ ) उदीच्या देवतागारं प्रतिच्यां धनरक्षणम् ॥ ८२ ।। महानसस्तथानौवा ईशाने वा सुरालयः । मारुते धान्यगेहञ्च निर्ऋतौ भाण्डसञ्चयः ॥ ८३ ॥ ईशाने जलभाण्डाद्या उदीच्यां वा मशस्यते । प्रागुदीच्योर्गजाश्चाजगोजार्तानां निकेतनम् ॥ ८४ ॥ मृगे च द्वारपाले च वारुणे राजयक्ष्मणि । समीरणे च नागे वा मलवेश्म विधीयते ॥ ८५ ॥ ग्रामवस्तु यथेशाने सर्व्वदेवान्निवेशयेत् । बुधं दक्षिणदिग्भागे जिनं याम्ये निवेशयेत् । स्कन्दं दक्षिणदिग्भागे दुर्गामुत्तरकोणतः ॥ ८६ ॥ प्राध्यां रविञ्च शास्तारं निर्ऋतौ विनिवेशयेत् । पश्चादुदग्गतं विष्णुं ज्येष्टामुपजलाशयम् ॥ ८७ ॥ उत्तरेशानयोर्मध्ये मातरो ग्रामतो बाहः । देवानेवं प्रतिष्टाप्य पश्चाद्वर्ण निवेशयेत् ॥ ८८ ॥ पूर्व्वतो विप्रजातिः स्यादक्षिणे नृपतेः कुलम् | वारिजं पश्चिमेकुर्य्याच्छुद्रांतूत्तरतःपुनः ॥ ८९ ॥ कुलालान् बाह्यतःसौम्येनापि तानू पूर्व्वदक्षिणे । चक्रिणं याम्यदिग्भागे बहिर्ग्रामे निवेशयेत् ।। ९० ॥ क्रोशार्द्धमांत्रे चानौ वा स्वर्णकारादितक्षकानू । चण्डालान् ग्रामसीमान्ते परितःसन्निवेशयेत् । ईशाने क्रोशमात्रे तु मारुते वा श्मशानकम् ॥ ९१ ॥ कोष्टागारं तथाओौ वा निऋतौ पशुकोष्टकम् | अश्वशाला च वायव्ये छागशाला च शाम्भवे । निऋतौ होमदेशश्च कारागारं शिवे तथा ॥ ९२ ॥ भौमवारेऽम्बु तारायां यमलग्ने विशेषतः ।