पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २२२ ) स्तम्भोत्तरतुलादीनां स्थापनञ्च स्थिरोदये । मरुन्मार्गप्रतिष्टा च कवाटश्चोभयोदये ॥ ७० ॥ अधन्यमतिसंक्षिप्तं विस्तीर्ण शत्रुहृद्धिदम् । अत्युच्छायश्च नैवेष्टमतिखर्व्वञ्च वस्तुनुत् ॥ ७१ ॥ चतुरस्रं गृहं श्रेष्टं मागायत्तं धनावहम् । न शस्तं तिर्यगायत्तं वृत्ताकारञ्च निन्दितम् ॥ ७२ ॥ चतुः शालं गृहं शस्तं मागुदग्निन्नवृद्धिदम् । दक्षिणापरनिम्नन्तु दुःखदारिद्रकृत सदा ॥ ७३ ॥ उदैक्शनिं त्रिशालच माग्पार्श्वोनच वृद्धिदम् । याम्यानं सौख्यवित्तघ्नं पश्चिमोनञ्च दुःखदम् ॥ ७४ ॥ याम्यपश्चिमयुक्तन्तु गृहं शस्तं द्विशालकम् । मागुदपार्श्वयुक्तन्तु व्याधिनैधन्यकारणम् || ७५ ॥ एकशालगृहं याम्ये पश्चिमे वा मशस्यते । माच्यां वाप्युत्तरस्यां वा नैधन्यं मरणमदम् ॥ ७६ ॥ यदीच्छेद्रेश्मनि वृद्धि समन्तात्तस्य वर्जयेत् । पूर्व्वस्यामुत्तरस्यां वा वेश्मवृद्धिः मशस्यते ॥ ७७ ॥ दौवारिके च पर्जन्ये नागे च वितथे तथा । कर्त्तव्यो जलनिस्रावः द्वारदेशे मनीषिणा ॥ ७८ ॥ गृहक्षते महेन्द्रे च भल्लाटे पुष्पदन्तके | गृहद्वारं हि कर्त्तव्यमेवं केचित् प्रचक्षते ॥ ७९ ॥ सर्व्वदिक्षु पदे तूर्ये वामात् पष्टेऽपि याम्यतः | प्रामुदीच्योस्तृतीये वा द्वारं मध्येऽप्युदग्गतम् ॥ ८० ॥ कूपानू वा चैसवृक्षान् वा हित्वा मार्गमथाापे वा । न कुर्य्याद्वारविन्यासं वेशेद्रारन्तु वामतः ॥ ८१ ॥ अन्नशाला भवेत् प्राच्याममाच्यां धान्यसङ्ग्रहः ।