पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २२० ) बसुविलगुणनासच्छिद्रवेदाभिवृद्धिं विभजतु रविनाडी दन्तिताराद्रिरन्धैः । बढ़तु तदवशिष्टेरायमन्यञ्च योनि तदनुभवनतारा बारमंशं क्रमेण ॥ ४७ ॥ स्थिरे चोभयराशौ वा शुभग्रहसमन्विते । नानामङ्गलघोषेण स्थापयेत् मथमां शिलाम् ॥ ४८ ॥ नन्दा भद्रा जया पूर्णा शिला स्थाप्याः प्रदक्षिणम् । तन्मध्ये श्वभ्रमम्भोभिराधिवासितकुम्भगैः ॥ ४९ ॥ पूरयेदक्षिणावृत्तं यदि तोयं शुभावहम् । श्रियं विवर्द्धयेद्वस्तु चिराच्छुष्यति चेज्जलम् ॥ ५० ॥ देवत्रायणयोयुग्मा हस्तसङ्ख्या: सुपूजिताः । अयुग्मसङ्ख्याः शेषाणां जनयन्ति गृहश्रियम् ॥ ५१ ॥ मागूपश्चिमगता रेखा दश तत्र प्रकल्पयेत् । याम्योत्तरगताश्चैवमेकाशीतिपदं भवेत् || ५२ || ग्रामालयादौ सर्व्वत्र पदमेवं विचारयेत् । मागुदक्कोणमारभ्य क्रमादेवं निवेशयेत् ॥ ५३ ॥ शिखी तथैव पर्जन्यो जयन्तःपाकशासनः | 'सहस्रकिरणःससो भृतश्चैवान्तरीक्षकः || ५४ ॥ चित्रा भानुश्च पूपा च वितथश्च गृहक्षतः | यमराजश्च गन्धर्वो भृङ्गराजो मृगस्तथा ॥ ५५ ॥ निर्ऋतिर्द्वारपालश्च सुग्रीवः पुष्पदन्तकः । वारुणश्च सुरःशेषो राजयक्ष्मा तथैव च ॥ ५६ ।। समीरणश्च नागश्च मुख्योपल्लाटकस्तथा । ईरो भुजङ्गमश्चत्रमदितिदीधितिः पुनः ।। ५७ ॥ द्वात्रिंशदू वाह्यकोष्टस्थाः देवाः स्वान्तास्त्रायोदश |