पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रोदिण्यादीनि तिष्येन्दुहस्तमैत्राश्च युग्मगाः | विष्णोत्तरत्रयान्ताश्च प्रशस्ता वास्तुकमणि ॥ ११ ॥ ओजास्तु तिथयः पूज्याः नवमी पर्व्ववर्जिताः । द्वितीया दशमी षष्टी शुक्लपक्षे तु पूजिताः ॥ १२ ॥ जीवभार्गवसौम्यानां वारवर्गोदयादयः । प्रास्ताः शुक्लपक्षे तु चन्द्रवर्गश्च शोभनः ॥ १३ ॥ कुम्भवृश्चिकगोसिंहयुग्ममत्स्यहयाङ्गणाः । वास्तुकम्मणि सम्पूज्याः वर्जिताश्चरराशयः ॥ १४ ॥ होराचोध्वमुखी श्रेष्टा तिर्य्यगाइच शुभेक्षिता । वेश्मकम्मसु नैवेष्टा शुभयुक्ताप्यधोमुखी ॥ १५ ॥ वृद्धि कुर्व्वन्ति लग्नस्था वास्तुकर्म्मणि सद्ग्रहाः । शशी च पापा लग्नस्थाः कुर्व्वन्ति गृहनाशनम् ॥ १६ ॥ अष्टमस्था ग्रहाःसर्व्वे बिना शुक्रं मृतिप्रदाः । आरम्भे रौति चेद्गोली शान्ता दक्षिणभागतः । पिङ्गला वरटा चाथ शुभमत्र विनिर्देिशेत् ॥ १७ ॥ शुभे मुहुर्ते सम्माप्ते विदध्याव खननं बुधः । पौरुषञ्च त्रिहस्तं वा द्विहस्तञ्चैकमेव वा । खानयेच्च यथाभूमिर्दोपहीना दृढा भवेत् ॥ १८ ॥ भस्मलोष्टादिशुद्धाभिः पुनर्मुद्भिश्च पूरयेत् । अब्दं षण्माशमर्ध वा तृष्णीमासीत बुद्धिमान् ॥ १९ ॥ निर्दोषत्वं ततो ज्ञात्वा जलस्थिसा द्रवीकृते । पवित्रितेऽथ गोवासैः वभ्रं तत्र च खानयेत् ॥ २० ॥ तैरेव पांशुभिः श्वभ्रं पूरयेत् पुनरेव तत् । अधिके वृद्धिदं विद्याद्धीने हीनं समे समम् ॥ २१ ॥ खन्यमाने तु दृश्यन्ते सर्पमण्डूकवृश्चिकाः । २८