पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २१६ ) वास्तु प्रवेशशयनासनभूषण स्त्री पहासिलक्ष्मविधयो मुनिशास्त्रदृष्टाः ॥ १ ॥ 'निम्नं निन्दितमुचन्तु प्रशस्तं वास्तुकर्म्मणि | प्रागुदमवणस्थानं निसं वृद्धिकरम्भवेत् ॥ २ ॥ ऊपरञ्च सवल्मीकं पाषाणसिकताधिकम् । कपालैस्सकलैर्युक्तं दुर्गन्धं निर्व्वलस्थलम् ॥ ३ ॥ श्लेष्मातक विभीताद्यैः संकीर्णञ्च सकण्टकैः । दंष्ट्रीव्याघ्रादिसपैश्च युक्तस्थानं विवर्जयेत् ॥ ४ ॥ शुभानि यत्र दृश्यन्ते निमित्तं शकुलानि च । जलाशयः समीपे च तत्र वस्तुपु पूजितम् ॥ ५॥ अथोत्तरायने कुर्य्याद वर्जयेदक्षिणायनम् । ग्रामञ्च नगरं खटं मासादगृहमेव वा ॥ ६ ॥ पौष चैत्रश्च वैशाख श्रेष्टं मासत्र्यंविदुः । असायिके तु सम्माप्ते श्रवणञ्च परे जगुः ॥ ७ ॥ मीनादिषु त्रिषु निधाय शिरः प्रतीच्यां माच्यान्तु वालमवलोक्य च दक्षिणाशाम् । क्षोणीं फणीशमधिशय्य विवर्त्ततेऽसौ मासैत्रिभित्रिभिरतः खलु पृष्टकेन ॥ ८ ॥ निन्दन्समुष्य परिवर्त्तितमा समुच्यै राविध्य तन्न विदधीत गृहं विधिज्ञः । द्वारं तदीयननयनाभिमुखं न कुर्य्या तदर्शनेन हिततश्च गृहं प्रवेशम् ॥ ९ ॥ स्त्रीणां शुक्रेऽस्तगे मृत्युं पुंसामस्तमये गुरौ । बास्तुकर्म्मणि देशस्य न शस्यादधिमासके ॥ १० ॥ १ निम्नम् ।