पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१५ ) वासवादिक्षणं पञ्च कौलव करणं शुभम् । विष्टिवर्ज्यानि शेषाणि मध्यमानि विदो विदुः ।। १२२ ॥ बुधार्कजीत्रशुक्राणां वारवर्गादयःशुभाः । अधिराजेन्दुयोगाश्च शुभा राजाभिषेचने ।। १२३ ॥ त्रिलाभशत्रुगाःपापा: चाष्टमं शुद्धमिष्यते । धनस्थानञ्च संशुद्धं वशिष्टेन प्रकीर्तितम् ॥ १२४ ॥ कौलवे करणे ज्येष्ठायोग जीवनवांश के । सूर्यवारे गुरोर्लने चन्द्रयोगे समागते ।। १२५ ॥ नानामङ्गलघोषेण सदैवज्ञः पुरोहितः । मन्त्रेण विधियुक्तेन महीन्द्रानभिषेचयेत् || १२६ ॥ सर्व्वरत्नमयं हैम मुकुटं धारयेत्तथा । राजचिह्नानि सर्व्वाणि सेवेत धरणीपतिः ॥ कृताभिषेको भुञ्जीत शृणुयाद्धमैपद्धतिम् ॥ १२७ ॥ अतीतस्य नरेन्द्रस्य महामासं पुरोधसम् |

  • महिषीं वाजिनागञ्च दैवज्ञञ्च विवर्जयेत् ॥ १२८ ॥

दैवज्ञमभ्यर्च्यपुरोधसञ्च धनैरनेकैर्जनमचनञ्च | दत्वा प्रजानामभयञ्च राजा कुर्वीत कारागृहमोक्षणञ्च ॥१२९॥ इतिराजाभिषेकावधिः । इतियौवनदशाविधानं नाम षड़विंशोऽध्यायः । सप्तविंशोऽध्यायः ।

0:

संक्षपतः समुपभोगदशाविधानं वक्ष्यामि साम्प्रतमिह प्रकटीकृतास्तु ।

  • तुरङ्गमञ्च मातङ्गं महिषिञ्च विसर्जयेत् ।