पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २१४ ) शुक्रःसव्वत्रे शुभदः षट्सप्ताष्टान्तिमं विना | त्रिपडायां विनासौरिं सर्व्वत्र न शुभप्रदः ॥ ११२ ।। अष्टमं शुद्धमेत्र स्यादिसाह वृहतां पतिः । केचित् सप्तममिच्छन्ति परिशुद्धो विचक्षणः ॥ १२३ ॥ नरग्रहबलात् स्त्रीणां पुमान्भवति वल्लभः । विपरीतेऽन्यथा मंतुरर्थादन्यत्र चिन्तयेत् ॥ ११४ ॥ स्वाहापर्ति पुरष्कृय समन्त्रेण पुरोधसा | विधेयं विधिना वेदे सोत्सवं पाणिपीडनम् ॥ ११५ ॥ चतुर्थेऽह्णि विधेयःस्याच्चतुर्थे भौममङ्गलम् । संवेशन विधिश्छात्रसुमुहुर्ते विधीयताम् ॥ ११६ ।। इति विवाहविधिः । -00- आस्तिको नास्तिको द्वेषी शस्त्रशास्त्रविशारदः । सुजातो धाम्मिकःशस्तो राजामानं विधीयते ।। ११७ ।। पुरातनैरुत्तममुत्तरायनं रखौ तथा सिंहगते च मध्यमम् । उदीरितं राजसुताभिषेचने तथा परैर्वृश्चिकमासि च स्मृतम् १८ ज्येष्ठा श्रेष्ठतमा हरिः कमलजस्त्रीण्युत्तराण्यश्विनी तिष्यः पौष्णमथांश मानितिदुवैरातिनां मध्यमम् । अच्छिद्रास्तिथयः शुभा हि नवमी पर्चेतराःशीतगु वर्द्धिष्णुश्च विना तुलाजयुवतीः शेपोदयाः पूजिताः ॥ ११९ ॥ गोसिंहमिथुनाजाली लग्नं वाशिष्टकीर्त्तितम् । वृहष्पतिमते कुम्भं हित्वा शेपाः स्थिराःशुभाः ॥ १२० ॥ द्वियीयां दशमोञ्चापि वशिष्टः पुनरिच्छति । सिंहासनस्थितश्चन्द्रः पूर्व्याहश्चाथ शोभनः ॥ १२१ ।। १ शुद्धवैश्यादित्या ।