पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २१३ ) रतिमिया धनाढ्या च स्थिरभावविवर्जिता । परसक्ता दुराचारा विना चापोदयं क्रमात् ॥ १०० ॥

  • उढा शेपेषु मेषादिध्वेवम्भवाते कन्यका ।

पूर्वी धनुपःपापा परार्द्धे च पतीव्रता ।। १०१ ॥ मृत्युरर्थविनाशश्च वन्धुवित्तातिरेव च । भर्तृनाशः सुताभावः पतिलक्ष्मीविवर्द्धनम् ॥ १०२ ॥ वैधव्यं मरणं धमविच्छेदः शोकनाशनम् । बहुलाभो धनसागो लग्नादिगतभानुना ॥ १०३ ॥ निस्सागो च सुरूपा च प्रिया वन्ध्या च बन्धुनुत् । सपनी मरणं प्राप्ता कृपाहीना सुखोत्तरा ॥ १०४ ॥ धनाढ्या धनहीना च कुमारी क्रमशो भवेत् । लग्नाद्यवयवस्थेन विवाहे शिशिरत्विषा ।। १०५ ॥ धुतमृत्युर्धनलागो धनावाप्तिपरोद्भवः । भर्तृनाशः पतिमीतिर्दुवृत्तिलोहिताश्रयः || १०६ || पतिद्वेषं कठोरत्वं लाभः सर्व्वव्ययस्तथा । महीपुत्रेण लग्नादिगतेन परिकल्पितः । १०७ ॥ पतीव्रता शुभा भर्तृपुजिनी वन्धुपूजिता । बहुपुत्रा विनष्टारिर्दु:स्था मनजिता तथा ।। १०८ ॥ दानशौण्डा कृशाङ्गी च धनयुक्ता च दुर्भगा । लग्नादिस्थास्तुना चन्द्रपुत्रेणैवं भवेद्रधूः |||| १०९ ॥ प्रिया पतीव्रता दुष्टा सती च बहुपुत्रिणी । निःसपत्नी पतिच्छेत्री मन्दायुष्कातिसुन्दरी ॥ ११० ॥ शोभना नियसश्रीका धनसक्ता च कामिनी । लग्नाद्यवयवस्थेन स्यादेव देवमन्त्रिणा || १११ ॥

  • उम्मा | १ तस्सहस्वा | २ निश्चागत्य | दद्युस्थामवर्जिता ।

३ ऋशशीव ।