पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २१२ ) स्वमनोरथसिद्धयर्थं नानावलिविधानतः । जपान्मदनगायत्र्यां कुर्य्यान्मनसिजार्चनम् ॥ ८९ ॥ ॐनमोमदनाय *वीतमहेकामदेवाय धीमहे त्वंनो मदनप्रमोदाय सादा हरिद्रामलकं मुस्ता तुलसी विल्वपल्लवम् । दुर्व्वातण्डुलसिद्धार्थ क्रपरं पद्मकेशरम् ॥ ९० ॥ एभिःप्रमाष्टि गात्राणि चत्वारिंशद्दिनानि या । सप्तकृत्वं प्रतिदिनं सा कन्या माप्नुयात्पतिम् ॥ ९१ । एतदुर्त्तनं श्रेष्ठं श्रीकरं व्याधिपापहृत् । यदुक्तं कन्यकायास्तु तद्वरस्यापि शस्यते ॥ १२ ॥ मेषमत्स्यकुलीराद्यं हित्वा मासचतुष्टयम् । शेपास्तु शुभदाःमासाः सौराः परिणये सदा ॥ ९३ ।। कुम्भमासञ्च नेच्छन्ति केंचिद्गुरुदृशोज्झितम् । उद्याहकाले सम्भाव्या ग्रहाणामनुकूलता ॥ १४ ॥ वीण्युत्तराणि परमेष्टिशशाङ्कमूलं पुष्पाश्विगन्धवहीतग्मकरानुराधा । वद्धिष्णुभद्रतमभावयुतामृतज्ञ युक्ताःशुभाः परिणये चिरमावहन्ति ॥ ९५ ॥ मृत्युञ्च दारिद्रमसद्गुणत्वं विरूपतां वैरमथापि दीक्षाम् । करोति शीतांशुरिनादियुक्तं कुमारिकायाः न चिराद्विवाहे ॥ केचिदिच्छन्ति जीवेन बुधेनापि समागमम् । शशङ्कस्य शुभांशच शुभवर्गमुपेयुषः ॥ ९७ ॥ पर्व्वरिक्ताष्टमीविष्टिपक्षच्छिद्रविवज्जिताः : तिथयः सद्ग्रहाणञ्च वारवर्गोदयाःशुभाः ॥ १८ ॥ जारसक्ता च दुर्वृत्ता कुलद्वयविवर्द्धिनी । कुलटा पुत्रहीना च पतिमातुलपूजनी ॥ ९९ ॥

  • क्षेत्रस्य मूल मात्येन । * विदमहे ।