पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २११ ) आयस्ताराःक्रमात्माग्वध्वजधूमादिषु स्थिताः । स्वायःसुजातो मध्यस्थे मध्यमस्त्वधमे व्ययः ॥ ७८ ॥ इत्यायनियमः । -000- देवताराःक्रमात्माग्वदिन्द्रवह्नयादिषु स्थिताः । तुष्टिःसुहृदि मध्यस्थे चोपेक्षा द्वेपणाद्रिषौ ॥ ७९ ॥ रविसाग्रिहरिच्छन्ति यमं केचित्सुहृत्तमम् । यमः सर्व्वत्र वै रीतिर्दृहप्पतिमते पुनः ॥ ८० इति देवनियमः । -000 तत्तत्तिथिममुद्दृष्टदिक्षु यात्रा न. शोभना ।। तत्तद्ग्रहसमुद्दष्टदिङ्मुखो न निषीदतु ॥ ८१ ॥ दिनङ्गणञ्च माहेन्द्रं स्त्रीदीर्घञ्चाथ योनयः । राशिराश्याधिपोऽवश्यं रज्जुर्वेधस्ततः परम् ॥ ८२ ॥ भूतं लिङ्गञ्च जातिश्च गोत्रम्पक्षिविधिस्तथा । योगिन्यायश्च देवश्च वर्गास्त्वष्टादशेरिताः ॥ ८३ || सर्वेष्येतेषु शास्त्रेषु विवाहः श्रेष्टसम्मतः । नवाधिकेषु मध्यः स्यान्नवोनेष्वधमो भवेत् || ८४ ॥ गणो योनिश्च वेधश्च रज्जुराश्याधिपस्तथा । लिङ्गञ्च योगिनीचेति प्राधान्येनेह कल्पिता || ८५

  • क्षेत्रस्यमूलमान्येन मित्रयोश्च परस्परम् |

सससन्धाविधौ चैत्रमवश्यं स निरूपयेत् || ८६ || पुमानेकोऽपि नारीणामनेकासां पतिय्र्य्यतः | साध्वी तु कामिनी तस्मायोजनोयानुकूलतः ॥ ८७ विशेषादनुकूलर्क्षे पक्षे वर्द्धिष्णुशीतगौ । अर्द्धरात्रे त्रयोदश्यां पञ्चदश्यामथापि वा ॥ ८८ ॥