पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २०८ ) मूर्द्धस्थितास्त्रयस्तव चिवावसुहिमांशवः । इसेवं क्रमशो ज्ञेयाः सप्तविंशतितारकाः ॥ ४९ ॥ दम्पसोस्तारकाद्वन्द्वमेकरेखागतं यदि । तदा महाभयं विद्याद्रेखान्तरगतं शुभम् ॥ ५० ॥ पादवेधे च पान्थत्वसुरुवेधे च रोगिना । नाभिवेधेऽप्यपुत्रत्वं वाहुवेधे दरिद्रता ॥ ५१ ।। मूर्द्धत्रेधे भवेन्मृत्युरेवमाह बृहस्पतिः । केचिद गर्गादयः माहुः सर्वत्र मरणं ध्रुवम् ॥ ५२ ॥ इति रज्जुनियमः । -000 मरुद्विधिर्वह्नियमेन्द्रदअराधानुराधा खलु पूर्व्वसूत्रे । हरीशविश्वादितिचन्द्रशक्र चित्राभिमूलाक्षितयोद्वितीयं ||५३|| उत्पान्सभाग्यार्थ्यमहस्तपौष्ण यजैकपाद्वार्द्धिमधास्तृतीये । एकत्रसूवे प्रतितन्नशस्ता जन्मर्क्षयुग्ये मिथुनस्य वेधः ||५४|| पूर्व्वत्र सूत्रे मरणं द्वितीये गर्भक्षयोऽन्यव धनमणाशः । एवं विवाहे विधिवद्विदध्याच्छुभाशुगं वेधकलक्षणेषु ॥५४॥ इति वेधकनियमः ।

  • 000.

पृथिवी वारिहत्भूक पवनाकाशभौतिकाः । ताराभूतर्तुवाणर्तुपञ्चकस्तुरगादिकाः ।। ५५ ।। दम्पयोर्जन्मनक्षत्रमेकभूते शुभावहम् । प्रीतिकृन्मित्रभूते च वैरिभूते विनाशकृत् ।। ५६ ॥ जलाग्निभूते नाशः स्यान्मित्रञ्चवायुतेजसी । सर्व्ववैव नभोभूते न विरोधाय कल्प्यते ॥ ५७ ॥ इतिभूतनियमः । -000-