पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २०४ ) आदिसहस्तश्रवणावितिष्यमित्रार्थ्यममोष्टपदानि पुंसः । पण्डस्य भूलं शतभञ्च सौम्यशेषास्त्रियः षोडशतारकाः स्यु: ३१ स्त्रीपुंसोः स्वस्वनक्षत्रं विवाहे शुभसाधनम् | मध्यमः पण्डयोगःस्याद् वैपरीसं विरोधकृत् ॥ ३२ ॥ इति पुन्नक्षत्रम् | 000--- वार्तमेतदशास्त्रज्ञैः कथञ्चित् परिकल्पितम् । वयोदशदिनादुर्द्ध स्त्रीदीर्घ शुभमिष्यते ॥ ३३ ॥ इति स्त्रीदीर्घनियमः । तुरङ्गमश्च मातङ्गो मेषी सर्पश्च पन्नगी । श्वा विडालश्च वस्तश्च मार्जारी मूषिकाखवः ॥ ३४ ॥ वृषभो महिषी व्याघ्री लुलायो व्याघ्रकामिनी । मृगी कुरङ्गी च शुनी कपिर्धेनुः प्लवङ्गमः ॥ ३५ ॥ नारी च सारमेयश्च नरश्च वृपभस्तथा । करिणीति क्रमादेता योनयश्चाश्विभादितः ॥ ३६ ॥ दम्पयोरेक योनित्वं सम्पयै निहिशेदुधः । मध्यमं भिन्नयोनित्वं दोषकृच्छत्रुयोनिता ॥ ३७॥ स्वनक्षत्रसमुद्दष्टं साधितं योनिमेव च । नाद्यान्नपीडयेन्नित्यमायुष्कामी बुधो नरः ॥ ३८ ॥ इति योनिनियमः । 000. द्विचतुर्दशपष्टैश्च द्वादशाष्टमराशिभिः । विना शेषा हिताय स्युरन्योन्यममृतोपमाः ।। ३९ ।।