पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शुभाशुभमिति ज्ञात्वा प्रश्न केन्द्रेण दैववत् । अतःपरं दिनादीनि क्रमादेव निरुपयेत् ॥ २५ ॥ जन्मसम्पद्विपवक्षेमः प्रसरिः साधको बधः । मित्रं परममित्रञ्च जन्मदिः पुनःपुनः ॥ २६ ॥ चरक्षमनुकूलञ्चेत् शुभं स्त्री जन्मतारकात् त्रिजन्मंताराः क्रमशश्चोत्तमाधममध्यमाः ॥ २७ ॥ इतिदिननियमः । -00

  • सौम्यादिभत्रयमरुत्तुरगान्य हस्ता

मिवान्त्यविष्णुसहितानि नवामराणाम् । पूर्वोत्तरविक यमेशविधातृभानि माहुर्नृणामितिभुवामपराणि तज्ञाः ॥ २८ ॥ बहुशुभविधिरेकजातिभे स्यात् नरसुरभे यदि मध्यमन्तु नश्यात् । असुरसुरगणे विनाशयोगोऽ दितिसुतमानुषभे च सर्व्वनाशः ॥ २९ ॥ इति गणनियमः । 000- + चतुर्थसप्तमञ्च दशमक्षं वयोदश । षोडशे कूनविंशों द्वात्रिंशत्पञ्चविंशभं । सप्तविंशति नारीभान्माहेन्द्रः शुभमेधते ॥ ३० ॥ इति माहेन्द्रनियमः । -000

  • सौम्यादितिद्वय ।। चतुर्थतश्चतुर्थञ्चत् कन्यकचानू पुनः पुनः ।

पुरुषार्खे शुभं विद्या दन्यथा सर्व्वनाशनः ।