पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २०२ ) ब्रह्मविष्णुमहेशाश्च जीवभास्करतारकाः । विदोषास्तिथयश्चात्र चरलग्नञ्च पूजितम् ॥ ७४ ।। ऋक्षेपूर्ध्वमुखेष्वेव चरलग्ने शुभोदये । शुभवारेषु होरायां श्मश्रुकेशविवर्धनम् || ७५ || केशरं गृहतीमूलं गोजीयष्टिकणोत्पलम् । साजाक्षीरं सतैलं तन्मृक्षणं रोमजन्मकृत् । शीर्थमानेषु केशेषु स्थापनञ्च भवेदिदम् ॥ ७६ ॥ तैलं वाचा शिलातालमञ्जिष्टाभिः सुसाधितम् । हरेदस्थानजन्मानि रोमान्युन्मूल्य लेपतः ॥ ७७ ॥ इति गोदानविधिः । 000 इति शिक्षावधानं नाम पञ्चविंशोऽध्यायः । षडूविंशोऽध्यायः । माच्यैःप्रणीतमधुना खलु तन्त्रजातं संहस यौवनदशाविधिमारभिष्ये । सङ्कीर्तितोऽत्र बलिभुग्वलिदानपूर्व्व प्राणिग्रहश्च नरराजमुताभिषेकः ॥ १ ॥ विवाहोचितनक्षत्रे दम्पसोरनुकूलके । सुमुहुर्ते शुभे वारे प्रशस्तविहगोदये ॥ २ ॥ पूर्व्वपक्षे च पूर्व्याहे पूर्व्वयामार्द्धके बुधः । स्नातःशुचि सरित्तीरे देवतायतने ऽपि वा ॥ ३॥ गोमयैर्मण्डलं कुर्य्यात् समन्तात् पञ्चहस्तकम् । कल्पयेत्स्वस्वचिह्वेन दिकृपालान् दिक्चतुष्टये ॥ ४ ॥