पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रूराक्रान्ते शरीरे मरुदनलभयक्षुद्भवञ्चाथ नाभौ सस्यध्वंसञ्चविते फलदलसुमनोमूलहानिश्च पुष्पे ॥४६॥ इति नक्षत्रवर्गनिर्णयः । भानुनेन्दुं कलीकृस प्रतिलब्धा तिथिर्भवेत् । शेषन्तु विकलीकृत्य पुननींचेन ताइयेत् ॥ १ ॥ विवरेण विभज्याप्तमदृष्टतिथिनाडिका । अग्निश्रावमावश्यो नागस्कन्दो दिवाकरः ॥ २ ॥ मातृदुर्गादिशार्थेशः कृष्णो वैवस्वतः शिवः । पञ्चदश्यो शशाङ्कश्च पितरस्तिथिदेवताः ॥ ३ ॥ नन्दा भद्रा जया रिक्तापूर्णा चेति क्रमादिमाः । पक्षयोरुभयोरेव तिथयः स्युः पुनःपुनः ॥ ४ ॥ इति तिथिनिर्णयः । 000 चन्द्रमर्केन संस्कृय दृष्टो योग उदाहृतः । विधाय पूर्व्ववच्छेषं योगे भोगहृताः कलाः ॥ १ ॥ विष्कुम्भः प्रीतिरायुष्मान् सौभाग्यं शोभनस्तथा । अतिगण्डः सुकर्म्मा च श्रुतिशूलं तथैवच ॥ २ ॥ गण्डो वृद्धिध्रुवञ्चैव व्याघातो हर्पणं तथा । वज्रं सिद्धिर्व्यतिपातो वरीयान् परिघः शिवः ॥ ३ ॥ सिद्धं: साध्यः शुभ: शुभ्रो ब्राह्मो माहेन्द्रघृती । स्वनामतुल्याः देवाख्याः योगाः स्युः सप्तविंशतिः ॥ ४ ॥ इति योगनिर्णयः । १ दिशोत्थेशः ।