पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १८ ) गन्धारिकान् पिङ्गलसिन्धुदेशान् । विमांस्तपादान युतानूधनाढ्यान् निम्बद्रुमान् धूर्त्तजनान् नृपांश्च ॥ ४० ॥ पौष्णस्य वर्गः पशुपालकीर काश्मीरनागा वटकङ्कताश्च । वस्तूनि तोयाशयसम्भवानि फलानि बीजानि मधूकवृक्षाः ॥ ४१ ॥ पूर्व्ववयं सानलमग्रजानां राज्ञञ्च पुष्येण सहोत्तराणि । सपौष्णमित्रं पितृ दैवतंञ्च मजापतेर्भश्च कृशी वलानाम् ॥ ४२ ॥ आदित्य हस्ताभिजिदश्विभानि वाणिज्यकानां मवदन्ति तज्ज्ञाः । मूलविनेवानिलवारुणानि भान्युग्रजातेः प्रभविष्णुवृत्तैः ॥ ४३ ॥ सोमेन्दुचिवावसुदैवतानि सेवाजनाः साम्यमुपागतानाम् | सार्पाविशाखाश्रवणम्भरण्या- ईचण्डालजातेरपि निर्दिशन्ति ॥ ४४ ॥ यद्भिन्नक्षितिजेन वक्रगतिना तेनैव यहूषितं यन्मन्दास्पदमुल्कया च निहतं यत् स्योपरागश्च यत् । यमोत्कृष्टमुषाकरेण मलिनं यत् स्या कृती व्यक्तया ततत्पीडति यत्स्ववर्गमितरं नक्षत्र मारक्षति ॥ ४५ ॥ वर्षस्यात्मा नलादिद्वितयमिह तथा SSपाढयुग्मञ्च नाभिः सर्पाञ्चेत्तत्प्रपूणं पितृभयावहतैरेभिरिष्टं विशुद्धैः । १ वणिग्जनानाम् | २ सर्पाश्चैतप्रसूनम् ।