पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १६८ ) दुःस्थःमुखी जडो मूर्खो जयी रुग्णोऽतिमृत्युभाक् । दुःखी दुर्व्वचनः श्रीमान् भीतो व्याधिः सुभानुना ॥ २९ ॥ शान्तःसुखी शुभः शुद्धो रुग्णः पीतो महामयः । धर्मकृत् भूर्जितस्तुष्टः साधुर्व्याधिःशुभेन्दुना ॥ ३० ॥ दुर्गम: सुखितस्तप्तो विपन्नो मुदितः प्रियः । आर्त्तः शोकी भयी रुपी दीनाङ्गः क्षितिमनुना ॥ ३१ ॥ विना षष्टाष्टमं जीवसौम्यौ सर्व्वत्र शोभनौ । सर्व्वत्रेष्ट: सितस्यक्ता सप्तमं षष्टमष्टमम् ॥ ३२ ॥ हीनःप्रीतोऽधिरोगश्च मूर्खो ज्ञानी महाभयः । मृत्युभाग दुःखितःक्लिष्टः सुखी दुःखी च भङ्गुरः ॥ ३३ ॥ त्रिपडायं विना राहुकेत् सर्व्वत्र दूषणौ । अष्टमस्थानगाःसर्व्वे दरायुःक्षयं ग्रहाः ॥ ३४ ॥ कुष्टी क्षयी ज्वरार्त्तश्च बुद्धिमान् स्वकुलोत्तमः । शिक्षितःसुव्रतश्चेति लग्नस्थैर्भाष्करादिभिः ॥ ३५ ॥ बुधार्कशुक्राः कर्म्मायलग्नगाः क्रमशो यदा । चन्द्रःशुभांशके योगः शुभश्चोपनये मतः ।। ३६ ॥ मेषगोकर्कटमाप्ताः भानुशुक्रेन्दवो यदा | यमोदये भवेद्योगो द्विजोपनयने शुभः ॥ ३७ ॥ नानामङ्गलतूर्येण पुण्याहपदपूर्व्वकम् | शिशुमन्त्रसमुच्चारैरुपनेयं पुरोधसा ॥ ३८ ॥ इत्युपनयनविधिः । 0 अथोपनयनादूर्ध्व विद्यारम्भः शुभः शिशोः | कन्यासमागते भानौ ततो मासत्रयं शुभम् ॥ ३९ ॥ ताराश्चतस्रः सौम्याद्यास्तिस्रो हस्तादिकास्तथा । मैत्राश्विहरयःपूज्याः विद्यारम्भे मनीषिभिः ॥ ४० ॥