पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १६७ ) विधिरप समो नूतनकम्बलस्तरणादिके । विशेषोऽत्रकलत्रस्थो देवमन्त्री न शोभनः ॥ १८ ॥ इत्याच्छादनविधिः । आपष्टं पंञ्चमादूर्ध्व वर्षादादशमाद्विजम् । एकादशाब्दे राजन्यं वैश्यं वा द्वादशे तथा ॥ १९ ॥ उपनेतुमुपाध्यायैः कालयोगोऽयमीरितः । अतिपोडशिको विमो नोपनेयः कदाचन ॥ २० ॥ क्षत्रियो विंशतेरुवन्न वेश्यः पञ्चविंशकात् । प्रशस्तवृषणाभ्येते वृपला एव सम्मताः ॥ २१ ॥ अयन्तूपनयो नाम यज्ञसूत्रनिवेशनम् । द्वितीयजन्मवत्प्रोक्तं व्रतोपादानमियपि ॥ २२ ॥ सिंतेज्यमूहबालत्वं वृद्धता दक्षिणायनम् । अघिमासश्च वर्ज्य: स्यात् कृष्णे चान्तिमपञ्चकम् ॥ २३ ॥ प्रतिपत्पचरिक्ताभिर्वज्जितास्तिथयःशुभाः । शुभाः सौम्येन्दुजीवानां वारवर्गोंदयादयः ॥ २४ ॥ त्रिपूत्तरेषु रोहिण्यां हस्ते पौष्णे पुनर्व्वसौ । वासवत्वाष्ट्रसौम्येषु श्रेष्टस्तूपनयो मतः ॥ २५ ॥ मेषे भवाते वा कुष्टी वित्तविद्याजितो वृषे । मिथुने वेदार्थदर्शीकः कय निसं पडङ्गवित् ॥ २६ ॥ शिल्पकर्म्मकरः सिंहे पष्टे भवति पण्डितः । तुलायान्तु वणिति काण्डप्लुष्टोऽथ वृश्चिके ॥ २७ ॥ सर्व्वत्र पूजितश्चापे शून्यवृत्तिःमृगे तथा । राजमेष्यकरःकुम्भे मीने शास्त्रार्थपारगः ॥ २८ ॥ १ अतूपनयनो । २ सितढ्य मुडियालन्तं ||