पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १६६ ) प्रतिपद् द्वादशी रिक्ता षष्टी विष्टिविवज्जिताः । तिथयःशुलजाः शेपाः शोभना वस्त्रधारणे || १० ।। सिंहालिमकराजा स्त्रैर्वज्जिताःराशयः शुभाः । त्रिपडायगताः पापाः शुभाः केन्द्रत्रिकोणगाः ॥ ११ ।। रिःफं परिभवस्थानं हिला सर्व्वत्र चन्द्रमाः | शुभांशस्थः शुभैरृष्टः शोभनो नूतनाम्बरे ॥ १२ ॥ नृपप्रसादे दीक्षायां विवाहे च न दृश्यते । अविचारितकालानामाच्छादनविधिं वस्त्रस्य कोणेषु भवन्ति देवाः नृणाम् ॥ १३ ॥ नरास्तु पासान्तदशान्तमध्ये | शेपास्त्रयश्चापि निशाचरांश स्तथैव शय्याशनपादुकानाम् ॥ १४ ॥ लिप्ते महीगोमयकद्दमाद्यैः छिन्नमदग्धे स्फुटिते च विद्यात् । पुष्टन्न चेदल्पतरश्च भुक्ते पापं शुभं वा फलमुत्तरीये ॥ १५ ॥ रुद्राक्षशांगेष्वथवरश्य मृत्युः । पुंजन्मतेजश्च मनुष्यभागे । भागेऽमराणामथ भोगवृद्धिः मान्तेषु सर्व्वत्र वदसनिष्ठम् ॥ १६ ॥ छत्रध्वजस्वस्तिक वर्द्धमान श्रीवृक्ष कुम्भाम्बुजैतोरणाभा । छेदाकृतिनैर्ऋतिभागगापि पुंसां विधत्ते न चिरेण लक्ष्मीम् ॥ १७ ॥ १ रुप्रार्च | २ रणे ।