पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १६२ ) पिता च मातापि च भोजयेत्तम् ॥ १४० ।। पूर्णेन्दुमण्डलं तत्स्थं जलं वा चतुरीयकम् । ध्यात्वा तं भोजयेदेवमायुरारोग्यमश्नुते || १४१ ॥ शुभाङ्गस्थे निशानाथे रोहिण्यां पितृभेऽथवा | वहसादिफलान्यद्यात् सिंहलने शुभेक्षिते ॥ १४२ ॥ फलाग्रभुक्तौ तु झषः प्रषूनः पर्णाप्रभुक्तावजदृश्चिकौ च । दृक्षो क्षणो बाजिगजोपभुक्तो बालान्नभुक्त/विव सर्व्वमाहुः १४३ १ नवे कनकपात्रादौ कटकादौ च नूतने । अन्नमासनवत् प्राहुर्विधानं विधिवेदिनः ॥ १४४ ॥ इत्यन्नप्रासविधिः । 000- कुन्यकाले ये क्षौरं तेषां वर्षशतायुषाम् । अर्व्वाग्मरणमभ्येति ततः क्षौरं विचारयेत् ॥ १४५ ॥ तृतीयेऽब्दे शिपोर्गर्भात्पञ्चमे सप्तमे ऽपि वा । सहोपनयने वापि केचित् क्षौरविधिं जगुः ||१४६ ॥ वर्ज्जयेद् दधिमासञ्च दक्षिणायनमेव च । उपरागावसानञ्च मूढत्वं जीवशुक्रयोः || १४७ ।। चित्राचिनीमृगशिरोऽदितिहस्त पौष्णा ज्येष्ठासुरेढयहरयः मवरास्तु चौले । स्वात्युत्तरवयधराम्बुधयश्च मध्यः सौम्योदयांशकदिनानि शुभावहानि ।। १४८ ।। पवीरक्ताष्टमी पष्टी प्रतिषद्द्वादशी तिथिः | वर्जनीयाः शुभाः केचित् पूर्णञ्च द्वादशीं विदुः || १४९ ।। १ विधिवेधिनः |