पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बनारमसंस्कृतसीरीजनाम्नी वाराणसेय संस्कृत पुस्तकावली । इयं पुस्तकावली खण्डशो मुद्रिता भवति । अस्यां संस्कृतभाषा- निबद्धा बहवः प्राचीना दुर्लभा उत्तमोत्तमाः केचिदङ्गलभाषानुवा- दसहिताश्च ग्रन्था मुद्रिता भवन्ति । तांश्च ग्रन्थान् काशिकराजकी- यसंस्कृतपाठशालीयपण्डिता अन्ये ऽपि विद्वांसः शोधयन्ति । येग्रो- हकमहारायैरियं पुस्तकावली नियसेनाविच्छेदेन संग्राह्या तैस्तदे- कैकस्य खण्डस्य ॥) मूल्यं प्रापणव्ययश्च =) देयः । अन्यै- हाशयैर्यैः कानिचित् खण्डानि संग्राह्याणि तैश्च प्रत्येकं खण्डानां ) मूल्यं प्रापणव्ययश्च =) देय इति ॥ तत्र मुद्रिता ग्रन्थाः | सिद्धान्ततत्त्वविवेकः खण्डानि ५ अर्थमङ्ग्रह अंग्रेजीभावानुवादसहितः तन्त्रवार्तिकम् खण्डानि १३ रु० आ० ५ १ D 0 0 O कात्यायनमहर्पिप्रणीतं शुक्लयजुःप्रातिशाख्यम् मभाष्यं ख७६ ६ सांख्यकारिका चन्द्रिकाटीकागोड पाद भाष्यसहिता वाक्यपदीयम खण्डानि ५ ( प्रथमभागः प्रथमद्वितीयकाण्डे पुण्यराजदीकासहित खण्ड ३ | द्वितीयभागः तृतीयाका ण्डम् हेलाराजटीकासहित खण्ड २ ) रसगङ्गाधरः खण्डानि ९ परिभाषावृत्तिः खण्डे २ वैशेषिकदर्शनं किरणावली टीका संचलितमशस्तपादप्रणीत- माध्यसहितम् खण्डे २ शिक्षासङ्ग्रहः खण्डानि ५ ने कर्म्यसिद्धिः खण्डानि ४ ४ 9 महर्षिकात्यायनप्रणीतं शुक्लयजुस्सर्वानुक्रमसूत्रम सभाध्यम ३ ऋग्वेदीयशीतकप्रातिशाख्यं सभाध्यम् खण्डानि ४ २ ५ ९ २ Q G Q ४ . (बृहत्) वैयाकरणभूषणम् पदार्थदीपिकासहितम् खण्डानि ४ ४ विवरणोपन्यासः सटीकवाक्य सुवासहितः खण्ड २ २ O C तत्त्वदीपनम् (पञ्चपादिकाविवरणस्य व्याख्यानम् ) ख० ८ ८ वशन्तदीपः (श्रीभगवद्रामानुजाचार्यविरचितः) खण्डानि ३ ३ दुपटीका खण्डानि ४ ✪ ४ O