पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १८८ ) । राज्यलाभोपकाराय प्रारभ्यारिःखरःकुरुः | गोपालककुटिम्पायफुल्लापीसक्षरःक्रमः ॥ १०० ।। अस्विन्यादिषु विज्ञेयः स्वरान्तौ स्वतीयुजौ । लचटतपादावर्गाः कुजभृगुबुवजीवभानुपुत्राणाम् शशिनो याद्या वर्गा: स्वरास्त्वकारादयोर्कऽस्य ॥ १०१ ॥ सर्व्वादिमध्यान्तगलौ त्रिको तौ म्नौभ्यौजरौस्तौ च गणाः क्रमाते । भूस्वर्गचन्द्राम्बुविवस्वदग्नि वाव्यम्बराख्याश्च तथा स्युरष्टौ ॥ १०२ ॥ शुभाः स्युःस्थिरराशीनां क्षितिचन्द्रार्कवायवः | चराणाञ्चैत्र राशीनां घोसमुद्राम्बरानिलाः | शोभनाः द्विस्वभावानामिन्दुक्षितिनभोनलः ॥ १०३ ॥ ग्रहनक्षत्रराशीनामशरैश्च गणैरपि । मुहुन्नामाक्षरं मायं युग्माक्षरसमाह्वयम् ॥ १०४ ॥ इदं विधानमुद्दृष्टं गीतेऽपि श्लोकबन्धने । वीरनानि च मन्त्रे च मित्रेऽपि च विशेषतः ॥ १०५ ।। वालिशं भूपयेत् प्राज्ञो बलयैः कटिदामभिः | अष्टाविंशे दिने चाथ द्वात्रिंशे वापि जन्मतः ॥ १०६ ॥ इति नामविधिः । -0 www.da कर्णवेधेऽहानिः स्यात्तया लक्ष्मीक्षयो भवेत् । इति मत्वा न कुर्वन्ति केचिच्छ्रवणवेधनम् ॥ १०७ ॥ अङ्गहानिर्यदि माहुः कर्णवेधनमात्रतः । कथं तु विदधीरन्ते पूर्वतो नाभिकर्तनम् ।। १०८ ॥ सतः शास्त्रानुसारेण विधेयं श्रुतिवेधनम् । १ सुहृत्तमातरः |