पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १८७ ) स्यात्सर्व्व कम्मैक्रयञ्चवरोभिषेके || चण्डौ सकण्णविनलौ विनिष्टौचान्तःसनासार्द्ध शशीबचण्डम् || हुंफट् शिरोऽन्तो मनुषहन्यावालग्रहान् क्लृप्तजपादिकर्म ।। तारालुयुग्ममुदकं शिर एभिरनेः शक्तिव्रता च शिथुना चवती शशाङ्के । अर्द्धन्दुकैवहिरथोत्रदनैः परीत- चक्रं तदा शिशुरोदनमुदक्षिणोति ।। १२ ।। इतिबालग्रहविधिः । - 10: ब्राह्मणे द्वादशे क्षात्रो दशमेऽहनि जन्मतः । वैश्यस्तु षोडशे शूद्रो द्वात्रिंशे नाम कारयेत् ।। ९३ ।। उत्तराशुश्रविष्टायां रेवेतीहस्तयोरपि । मूलवारुणिपुष्येषु श्रवणादिसयोरपि ॥ २४ ॥ रोहिणीस्वातिमैत्रेषु सोत्सवं नाम कारयेत् । उक्तावधिव्यतिक्रान्तौ सहान्नमासनेन वा ।। ९५ ॥ विदोषास्तिथयःशस्ताः सौम्यवारोदयादयः । द्वादशस्थानगा नेष्टाः सर्वे स्युनमकमणि ॥ १६ ॥ राशयस्तु स्थिरष्टाः द्विस्वभावाः शुभैर्युताः । शिष्टास्तु सशुभाश्चापि नेष्टाः स्युर्नामकर्मणि ॥ ९७ ॥ त्रिपडायगताः पापाश्चन्द्रो लग्नगतःशुभः । शुक्रो भवो गुरुःकेन्द्रे व्ययं शुद्धञ्च शोभनम् ।। ९८ ।। मेषादिषट्सु युगलोकधनं जयाग्नि रामद्विकाश्चरगताः कथिताः क्रमेण । काद्यास्तुलादिषु च पञ्चसु पञ्चवर्गाः याद्या भवन्ति लिपयश्चरमे च राशौ ।। ९९ ॥ १ सेवती ।