पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तचेष्टासृक्श्रवःशश्वत् कुर्य्यान्नात्र चिकित्सितम् | बानरी पोड़शे भूमौ वादो निद्रा सदा ज्वरः ॥ ८४ ॥ पायसं केवलं पूपं कुल्मापं क्रपरं सुरा । एतैःसफल्गुपैःकुष्ठैः प्रदोषे त्रिदिनं बलिः ॥ ८५ ॥ स्नानं पञ्चपत्रेण धूपनं चन्दनेन च । पद्मगन्धीसप्तदीशे गात्रोद्वेगःमरोदनम् ॥ ८६ ॥ मुञ्चामीतिवचोहासः स्त्रापयेत् पत्रपत्रकैः । कुल्माषऋपरापूपतिलपिष्टात्रफल्गुपैः ॥ ८७ ॥ सलाजदधिभिःप्राच्यां मध्याह्ने त्रिदिनं बलिः । धूपेनवाजगोशृङ्गैः कुमारी बालिका ततः ॥ ८८ ।। पूर्व्वाश्च वर्षिका ग्राह्यं कुमारीपदपूत्रिका | तच्चेष्टा वपनं स्वाशो निराहारोऽङ्गसादनम् ॥ ८९ ॥ नास्ति तस्य चिकित्सैवं मोक्ता बालग्रहाः पृथक् । ओंचामुण्डे सावरीकण्टनकेशी भगवति ह्रीहूं ॥ ९० ।। मुञ्च रक्षां कुरुकुरुबलि गृह्णफट् । वालग्रहेषु बलिदानकृषमन्त्रः । ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणस्तथा । रक्षन्तु त्वरितं बालं मुञ्चयन्तु कुमारकम् ।। ९१ ।। नीराञ्जनाय बलिकर्म्माविधौ स्मृऽतोयम् । CODE हीकुष्माण्डकारिणं दूषणा भगवती चामुण्डेओंमुञ्च ॥ दहसरवालकानू गच्छ गच्छ होमंतिलाविभिरत्रेः करोतु मन्त्री || चामुण्डे नमोहिन्येषु ऑींदुष्टप्रदानहुं तत्र | गच्छन्तु गुण्डुका यत्रस्थानकुरुकुरु रुद्रो ज्ञापयति ॥