पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनेन पूर्व्ववदबुध्वा कुर्य्यात् स्नानं सधूपनम् । दशमे कलहंसौ स्याद्दाहोऽङ्गकृशता ज्वरः ॥ ७२ ॥ बोलिकापूपदध्यन्नैः पञ्चरात्रि वलिं हरेत् । लेपयेत्तं वचाकुष्टलशुनैः सर्पपान्वितः ॥ ७३ ॥ धूपं निम्बदलैः कुर्य्यात् सगोरोमगजद्विजैः । एकादशे देवदूती हासःपानाशनं बहु । विकारा बहवोऽङ्गानां नित्यं 'वल्हीनधावनम् ॥ ७४ ॥ यामियामीतिविन्सूत्रस्रवणं स्वगृहे क्षणम् । गात्रोद्वेगोऽक्षिरोगश्च क्रीडनं निष्टुरं वचः ॥ ७५ ॥ कोद्रवान्नं लाजदधि कुलमाषपूपबोलिकाः । पकं मांस स्विन्नमत्स्यं मद्यं पुष्पं हयारिजम् ॥ ७६ ॥ बलिःस्यात कुंकुमाढ्यैः स्यात् स्नापनं पञ्चमात्रिकम् । धूपयेत्तगरोपेतैर्महिपाक्षनखामयैः : ॥ ७७ ॥ बालिका द्वादशे वर्षे श्वासो नयनयोर्गदः । काकारवश्च तच्चेष्टा शाककुल्माषसक्तवः ॥ ७८ ॥ बोलिकामोदकापूपसक्कुलाजपयोघृताः | गुलं पकं मत्स्यमांसं त्रिरात्रं तैर्वलि हरेव ॥ ७९ ॥ राजिनिम्बदलैर्धूपो वायसी च त्रयोदशे । तच्चेष्टा मुखवाग्राङ्गं सादनं मुखशोषणम् ॥ ८० ॥ रक्तान्नगन्धमालाद्यैर्बलिःपञ्चदलैःश्रवः । राजीनिम्बदलैर्धूपो यक्षिणी च चतुर्दशे ॥ ८१ ॥ शुलनं ज्वरदाहौच पिबच्चाभ्यञ्जयेत् घृतम् । शाल्पोदनं सुरामांसमत्स्यकुलमापपायसैः ॥ ८२ ॥ सलाजकपरैर्दद्यान्मध्याह्ने त्रिदिनं वलिम् । स्नानं पञ्चदलैः कुर्य्यान्मुञ्चकास्यात् त्रिपञ्चके || ८३ ॥ १ वल्कन | २४