पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १८४ ) तिललाजान्नकुल्माप मत्स्यमांससुरादधि | प्रतिमां फलकस्थाञ्च कौवेर्या दिशि दापयेत् ।। ५९ ।। स्नानं पञ्चदलैर्धूपः पिञ्जेन क्षररोमभिः | चञ्चला पञ्चमे वर्षे ज्वरस्त्रासोऽङ्गसादनम् || ६० ॥ बालस्य तिलकृष्णान्नैः कालेऽनुक्ते बलिं निशि | धूपयेन् मेषशृङ्गेण स्नानं स्यात् पञ्चपनयुक् ॥ ६१ ॥ पलासो दुम्बरास्वत्थवटविल्वदलं हितत् । धावती वत्सरे षष्ठे वैवर्ण मुखशोषणम् ॥ ६२ ॥ उद्वेजनं बहुमूवत्रवणं गावसादनम् । तिलोद्भवसुरामत्स्यमां सैःपकसुरादधि ।। ६३ ।। ऋसरं पायसञ्चैभिः सप्तरावि वलि हरेत् । स्नानं पञ्चदलैपो लशुनकेशरादिभिः ॥ ६४ ॥ सप्तमे यमुनाच्छार्दिनाना होरोऽङ्गसादनम् । मत्स्यं मासं सुरासक्तुक्रसरम्पायसं दधि ॥ ६५ ॥ एभिःस बोलिकापूपैस्विरात्रिं च हरेद्रा | स्नानं पञ्चदलैर्धूपो गोशृङ्गक्षररोमभिः ।। ६६ ।। जाते चेदष्टमे वर्षे निराहारः प्रकोपनम् । मत्स्यमांसं दधि क्षैद्रिं घृतान्नं पायसं पयः ॥ ६७ ॥ एतैश्च ऋसरापूपैर्वलिं दत्वार्द्धरावतः । चत्वरस्ते तिलैःकुण्डे पञ्चाहममुना हुनेत् ॥ ६८ ॥ कुष्पाण्डिनी भगवती रजनी समुदिताधुना । ज्ञापयति मुञ्चदह सरवालकान् गच्छ ॥ ६९ ॥ राजी निम्बदलैर्धूपः कालिनी नवमी ग्रही । तच्चेष्टा गर्जनं त्रासो बाह्रोरस्फोटनं मुहुः ॥ ७० ॥ बालः स्यात्क्रसरापूपसक्तुकुलमापपायसैः । ॐ मुञ्चपञ्चदहजय आगच्छ वालिके ॥ ७१ ॥