पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १७८ ) कुर्य्यात सीमन्तकर्म्म त्रिदशपतिगुरौ केन्द्रगे कोणगे वा पापान्मन्यायविद्वद् सहजभवनगे गर्भनिष्पादनार्थी ॥३०॥ प्रजापसैन्दवादिसपुष्पहस्तोचरत्रये । पौष्णवासवयोरिन्दुः शुभःसीमन्तकमणि ॥ ३१ ॥ तिथयःशोधनाविछद्ररिक्ता विष्टिविवर्जिताः । शुभग्रहाणां कल्याणवारवर्गादयोदयः ॥ ३२ ॥ भद्रकर्म्य शुभांशेन्दोल्लग्नस्थानां सितेज्ययोः । पापात्मनामदृष्टश्च शुभःसीमन्तकर्म्मणि ॥ ३३ ॥ यानि पुंसवनोक्तानि विधानानि विशेषतः । तानि सर्व्वाणि निपुणः कुर्य्यात् सीमन्तकमणि ॥ ३४॥ इति सीमन्तविधानम् । -000- नवग्रहान् क्रमेणैव सपेपैःसाक्षतैलिखेत् । अर्चयेडूम्रमालाद्यैः प्रसवेरिष्टमन्दिरे ॥ ३५ ॥ आढरुषकजं मूलं पर्ण वापम्फणोद्भवम् । नाभेरधः समालिम्पेत् प्रसूते प्रमदासुखम् ॥ ३६ ॥ लाङ्गल्याः काकमाच्याःचा मूलं लिम्पेद सकाञ्जिकम् । प्रसूते मूढगर्भापि नारीसहजमायुना ॥ ३७ ॥ इति प्रसूतविधानम् । ●000 इति गर्भदशाविधानं नाम त्रयोविंशोऽध्यायः । चतुर्विंशोऽध्यायः । श्रीकौमारदशाविधानमधुना संक्षेपतः कीर्त्त्यते