पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सआतस्य विधिःशिशुग्रहबलिवलाभिधानक्रिया | बेधःकर्णयुगस्य निष्क्रमविधिर्गेहात्ततः मासनं क्षौरञ्चेति चयःक्रमेण विधयस्सप्ताव सन्दर्शिताः ॥ १ ॥ कुमारग्रहनाशाय वालारिष्टजयाय च । ग्रहाणां सम्प्रसादाय जातकर्म्म विधीयते ॥ २ ॥ जातकर्म्यविधि माहुः कुमारे जातमात्रके । मान्नाभिकर्त्तनस्नानादथवा स्तनपानतः ॥ ३ ॥ त्रिष्यतीतेषु कालेषु शुभयोगे शुभोदये । जातकर्म्म ततः कुर्य्यादायुः श्रीहडिहेतवे ॥४॥ तातः शुचिस्नानविभूषिताङ्गः प्रमोदवान् मङ्गगलवादवादैः । आनन्दितः शङ्कमृदङ्गनादैः कलामिवेन्दोस्तनयं निरीक्ष्य ॥५॥ दुबसतमस्ततधूपदीपनत्वा ततोरिष्टग्रहात्मपानम् । तद्धान्यपद्मोर्ध्वगतः कुमारमात्राय शीर्षे जपमारभेत ॥ ६॥ लग्नायाहं ददामि त्वां तदहे तन्निशे ततः । सोऽप्यहोरावकालाय सोऽर्द्धमासाय दास्यते ॥ ७ ॥ सम्पूर्णाय मासाय समर्तुभ्यः प्रदास्यति । संवत्सराय ते दद्युरसावन्दशताय च ॥ ८ ॥ तत्तुभ्यमभयं दद्यादित्येवमभयं वदन् । प्राङ्मुखो मूर्ध्नि हेमाम्भः शीकरैरभिषिञ्चतु ॥ ९ ॥ खट्वारोहश्च कर्त्तव्यो द्वादशे दशमेऽथवा । घोडशेवापि दिवसे द्वात्रिंशे वापि जन्मतः ॥ १० ॥ बालैः सेव्या वचासाज्या सदुग्धावाथ तैलयुक् । यष्टिकां सङ्ख्यपुष्पिं वा बालः क्षीरान्वितां पिवेत् ||११|| वायूपसम्पद्रक्षायुवलं श्रीश्च मवर्द्धते । वचाज्यामिशिवावाशा झुण्टी कृष्णा निशागदम् ॥