पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १७७ ) रविमन्दकुजाक्रान्तं मृगाङ्कं सप्तमं यजेत् । विवाहयात्राप्रासादकार्ये पुंसवनेऽपि च ॥ २२ ॥ कुष्टी लग्नगते रत्रौ क्षितिमुते स्यात् पित्तरोगान्वितो वातार्तो दिनकृत्सुतेन शशिना क्षीणेन याति क्षयम् । ज्ञानो चन्द्रसुतेन शुद्धवपुषा शुक्रेण भाग्यान्वितो दोर्घायुस्तरुणेन्दुना च गुरुणा यज्वाथशास्त्रमदः ॥ २३ ॥ षड्जगन्धारगेयाश्च वीणावेणुस्वनाःशुभाः । शङ्खतूर्य्यनिनादाश्च हिताः पुंसवने सदा ॥ २४ ॥ स्थापयेत् सलिलैर्गाङ्गैः सामुद्रैरपि तीर्थजैः । पुण्याहवादनिर्घोषैः समन्वैरभिषेचयेत् ॥ २५ ॥ शीनुन्यग्रोधमूलानि रक्तस्त्रेतेन तन्तुना | कटीसूत्रबदावर्सा दध्यादापुत्रजन्मनः ॥ २६ ॥ बद्ध्वा गले पुष्करवीजमालामीपानमन्त्राहरणेन सार्द्धम् । तस्मिन् दिने सा गुरुगर्भवसा रक्षा विधेया पुरुषैःसहाम्रैः २७ जह्याविरुद्धमशनं दृढभर्तृसङ्गं सन्ध्यादिनानि सुरसझवनप्रयाणम् । शय्यामृतप्रसवया गमया च साई नारी ततः प्रभृतिसिन्धुसमागमञ्च ॥ २८ ॥ अपुत्रिणी वा या नारी पायो वा मृतपुत्रिणी । बिधिरेखा हितं न स्याद् विशेषाद् गर्भरक्षणे ॥२९॥ इति पुंसवनविधिः । -000. मासे पष्टेऽष्टमे वा बलिनि तदधिपे शीतगौ चेष्ठदृष्टे पुन्नामर्क्षे प्रयाते नरभवननवांशोदये गर्भिणीणाम् । १ शस्त्रप्रदः । २ डाह ।