पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १७६ ) स्वांशकं वा स्वराशि वा सिताक यद्यपाश्रितौ । त्रिकोणस्थौ वली जीवो योगोऽयं परमो मतः ॥ १३ ॥ पुत्रार्थिनी पिवेत् क्षीरं श्रीमूलं शत्रुटाकुरम् । तद्रसन्नासिंदयाच्च नरस्त्रीपुटयोः क्रमात् ॥ १४ ॥ वसुधां न स्पृशेत्पद्भ्यां न स्थीयात्तद्दिने सदा । अस्त्रीयादोषधे जीर्णे सक्षीरं घृतपेशलम् ॥ १५ ॥ स्त्रीणामृतुर्भवति षोडशवासराणि तत्रादितस्तु परिहस निशाश्चतस्रः । युग्मासु रात्रिषु नरं विषमासु पुत्री 'मिच्छान्ने सेवनविधिं विदधीत धीमान् ॥ १६ ॥ गर्भदोपहरंक्षीरे कतकास्तिपिवेद्रधूः । "' गर्भो न तिष्ठेद्यस्याःसा दना वन्ध्यारजो लिहेत् ॥ १७ ॥ रक्तेऽधिके स्त्री पुरुषस्तु शुक्रे नपुंसकं श्रोणितशुल्क साम्ये । यस्मादतः शुक्रविवृद्धिहेतोः कन्दपिकद्रव्वरसं निसेव्य ॥१८ स्रग्गन्धधूपाम्बरभूषिताङ्गो नाध्मानरुपः क्षुधितो न चापि । नारीमृतुस्नानविभूषिताङ्गीं पतिश्च सद्रामपुटारमेतः ॥१९॥ इति गर्भदानम् । -000- मासे तृतीये शशिवृद्धिपक्षे तिथौ प्रशस्ते प्रकृतौ विशेषात् । चन्द्रेऽनुकूले कुजजीवभानुवारेषु सत्पुंसवनं विधेयम् ||२०|| सौम्ये भयाषाढकभाद्रपादपुष्ये प्रथमूलादिति विष्णुहस्ताः । बुधैस्तुलातृश्चिकचापमीनसिंहोदयाः पुंसवने प्रशस्ताः ॥ २१ ॥ अष्टमस्थाःग्रहाःसर्व्वे नेष्टा पुंसवने बुधैः । १ मिच्छन्निशेकन विधि | २ शुके । ३ शुक्ले ।