पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १७५ ) मृगदृशाम्प्रतिमासमृदुखवं किल भवेद् दिवि शास्त्रविदो विदुः ॥ २ ॥ चित्रादिसन्सविश्वेभ्यो नक्षत्रेषु त्रिषु त्रिषु । स्वमृत्युर्धननाशश्च दुःखं पतिवधः क्रमात् ॥ ३ ॥ अनुक्तास्तारकाःसर्व्वा योषितां प्रथमातवे । स्वभर्तृवन्धुमित्राणां मन्दा नन्दनहेतवः ॥ ४ ॥ ऋतुस्रावो यदि स्वापे भोगिनी कुलटागतौ । आसने सुखिनी नारी भर्तुर्मरणदा स्थितौ ॥ ५ ॥ ऋतुरक्ते जपावणें पुत्रिणी धनिनी घने । असिते दुःखभानारी धूम्रे भाग्यविवर्जिता ॥ ६ ॥ निम्बपत्रैर्भुजङ्गत्वक्श्लेष्मातकदलान्वितः । वराङ्गं धूपयेन्नारी रजःपतनकाङ्क्षिणी ॥ ७ ॥ उपचयभवनेन्दौ जीवसौम्यमदृष्टे स्वपति महिमहासा राजमित्रं कुजेन । रमयति किंतवं सा भार्गवेन प्रवृद्धि 'भृतकमिनसुतेन स्यात् समस्तैश्च वेश्या ॥ ८ ॥ हरिर्हस्तानुराधा च स्वातिः पौष्णा च वारुणा । त्रीण्युत्तराणि मूलञ्च रोहिणी चोत्तमा स्मृता ॥ ९ ॥ चित्रादितीन्दवस्तिष्यास्तुरगश्चेति मध्यमाः | जन्मत्रयसमायुक्ताः शेषाःशेषे विनिन्दिताः ॥ १० ॥ अष्टमी पर्व्वरिक्ताभिर्वर्जितास्तिथयः शुभाः । चरःश्रेष्ठः स्थिरःस्वामी युक्तः दृष्टःशुभप्रदः ॥ ११ ॥ शेषे प्रशस्ताः सौम्यानां वारवर्गो दयोदयः । दशमात्मजयोः शुक्रश्चन्द्रो लग्ने बुधो धने ॥ १२ ॥ १ भ्रतकमिन ।