पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोविंशञ्च वै नाशं पञ्चविंशच मानसम् । एतानि परिवर्जन्ते सर्व्वत्र शुभकर्म्माणि ॥ ८१ ॥ जन्मकर्म्माष्टमेषाणां मित्रमिन्दुर्न दोषकृत् । कृष्यादौ योजयेदेतव सर्व बहुगुणे सति ॥ ८२ ॥ दग्धमालिङ्गितं धूम्रं नक्षत्रं परिवर्जयेत् । ग्रहविग्रहवक्रेभ्यः मुक्तःसन्मासतःशुभम् ॥ ८३ ॥ इत्यन्तदोषम् । -000- धिषणाधिष्टिताद्वाशेः द्वादशं षष्टमष्टमम् । भवनं शीतगे याते शकटः कैश्चिदिष्यते ॥ ८४ ॥ उच्यते शकटः कैरिचज्जीवस्थानान्निशा करे । हित्वोच्चस्वसुहृत्क्षेत्रमष्टार्थारिव्ययर्क्षगे ॥ ८५ ॥ चन्द्रे गुरोररिवधौ व्ययराशियाते जीवोपभुक्तनवभागसमांशकस्थे । योगो हि नाम शकटो वधबन्धदः स्यात् पूर्णस्तदा तदशुभक्षयदश्च एव ॥ ८९ ।। इति शकटयोगः । -0 अवविषवधयोगाः बन्धनं कण्टकाख्यो दिनमृतिशकंटाख्यो ज्वालिका ज्वालिकानेः । "कुहदिनगुलिकाख्या विष्टिसंकान्तिरिक्ता दिनकरशशिशुला बन्धमा शून्यलग्नम् ॥ ८७ ॥ सर्पमू व्यतीपातो वैधृतिः सूर्यदूषणम् । हतयोगश्च नक्षत्रलग्नयोबिपलिप्तिका ॥ ८८ ॥ १ मश्यार्थ । २ कुभ |