पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १७२ ) विना द्वितीयां दशम पक्षयोरुभयोरपि । युग्माः स्युस्तिथयः सर्व्वाः पक्षाच्छद्राह्वया इति ॥ ७४ ॥ इति पचच्छिद्रः । -000- यस्मिन्नास्पर्कसंक्रान्तिः संक्रान्तिद्वयमेव वा । संसहस्पती श्रुत्युक्तौ शुभवज्जितौ ॥ ७५ ॥ इति वर्ज्यमासम् । -000-.. पञ्चमे भवने सूर्य्याद्रश्मिकूपःप्रतिष्ठितः । तस्मिन्नाचरितं कर्म स्वामिनाशाय वर्त्तते ॥ ७६ ॥ 7 रविन्दुयोगश्चका व्यतिपातोऽथ वैधृतिः । चक्रे तु मैत्रपर्य्यन्तं कथ्यते सर्पमस्तकम् || ग्रहोऽस्तमेति यत्र तन्मासैः शुध्यति त्रिभिः ॥ ७७ ॥ इति रश्मिकूपः । 000- घटिकाद्वयमृक्षान्ते मासान्ते च दिनत्रयम् । ग्रहणे सप्त चाहानि वर्णान्ते पक्षमुसजेत् ॥ ७८ ॥ दिग्दाहधूमपरिवेशशिवारुतादौ सन्ध्याघनस्तीनतविग्रहशक्रचापे | देवोत्सवादिषु च राजमृतौ हिमान्धे नैवाचरन्ति शुभकर्म्मविधि विधिज्ञाः ॥ ७९ ॥ जन्मार्क्षाद् दशमं कर्म्म षोडशं घातमादिशेत् । अष्टादशं समुदयं गर्भमेकोनविशभम् ।। ८० १ हृत्युक्ती ।