पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याघातःपरिघो वज्रं व्यतिपातोऽथ वैभृतिः । गण्डातिगण्डशूलानि विष्कम्भो नव पापिनः ॥ ४२ ॥ इति पापनक्षत्रम् । आग्रंशको हस्तधनिष्टयोश्च द्वितीयपादःशिवसर्पयोश्च । उपान्समाशोर्विषयोस्तृतीये मूले भरण्यां दिनमृत्युरन्से ४३ इति दिनमृत्युः ।

0;

चरेषु सप्तमं भानोः स्थिरराशिषु पञ्चमम् | उभयोर्नवमं भागं पडाशीति मुखं विदुः ॥ ४४ ॥ इति पडाशीतिमुखम् । -000. रविस्थतर्क्षादशमे च सप्तमे त्रिससके पञ्चदशे च भे शशी । रविस्थितांशे न समांशकस्थितः करोति तापं कमलापतेरापे४५ ॥ स्थिते मानुस्थमाचन्द्रे चतुर्थे धूमकेतुकः । परिधिन्नवमे धिष्णे पडूविंशे व्यतिपातकः ॥ ४६ ॥ इति सप्तसूय्यदोषः । -:0:0:0: स्फुटे विनिक्षिपदानोर्नागहेमधनम्बुधः | चन्द्रे सुरसमिद्रह्निर्भीमे धनुरसायनम् ॥ ४७ ॥ चौधे ज्ञानदयशाके शौक रोगक्षयाश्रयम् । अज्ञाननिर्भयंमान्दे राहौज्ञानशुभाभयम् ॥ ४८ ॥ १ अद्रांशके । wit