पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चैत्रादिषु सिते पक्षे तिथयःमथमादयः । कृष्णे क्रमाद् द्वितीयाद्या द्वादशा यान्ति शून्यताम् ||३४|| इति तिथिशून्यम् । -0- कुम्भञ्च मत्स्यं दृषभं यमञ्च वस्तं कुमारीमथ वृश्चिकञ्च । तुलान्धनुःकर्कटकञ्च नक्रे सिंहञ्च चैत्रादिषु शून्यमाहुः॥ ३५॥ इति लग्नशून्यम् । -:0:- मानुस्थितक्षत् शशिरामवह्निपड्वह्निषड्वह्निगुणाश्च ताराः । कानश्च वह्नित्रयगाद्विपट्काः सम्पूर्णनेत्राः स्युरथान्यथोऽन्धा:३६ इत्यस्वयोगः । -१०: शुक्ले विष्टिदिवाष्टम्यां पौर्णमास्यां तथा तिथौ । एकादश्यां चतुर्थ्याञ्च विष्टिःपश्चिमभागगा || ३७ ॥ कृष्णे विष्टिश्चतुर्दश्यां सप्तम्यां पूर्व्वभागगा । दशम्याञ्च तृतीयायां विष्टिः स्यादपरार्द्धगा || ३८ ॥ सुजाष्ट्रणी सिते पक्षे गाजिजूढ सितेतरे । विष्टिस्तात्कालिकाहलतु तिथौ यामादिशेश्वराः ॥ ३९ ॥ ईटेसे हन्ति ग्राहकावितिविष्टेद्दिशातिथिः । पालनीयो नमो नागो नैव नारी नता पुनः ॥ ४० ॥ इति विष्टिः । -:0; कृतान्तरुद्रासपत्रिज्येष्टा चैव त्रिपूर्व्वका । मधा चन्द्रागिरियेते पापाः सामान्यतो दश ॥ ४१ ॥ १ गीड़ा |