पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १६६ ) चतुर्थी नवमी चैव तथैवाथ चर्तुदशी । त्रीणि रिक्ता दिनान्येवं पक्षयोर्वर्जयेद् बुधः ॥ २६ ॥ चतुर्नवचतुर्दश्याश्चादिमध्यान्ततत्समा :| कलास्तत्कालिका रिक्ता भयदा प्राणहारिणी ॥२७॥ इति रिक्ता । -0. तोयक्षमाद्यया युक्तमनुराधा द्वितीयया । व्युत्तराश्च तृतीयायां पञ्चम्यां वह्निपैतृभे ॥ २८ ॥ सप्तम्यां हस्तमूले द्वे अष्टम्यां पूर्व्वभद्रभम् । दशम्यां रोहिणीञ्चैव द्वादश्यां सूर्यतारका || २९ ॥ विश्वदेवं त्रयोदश्यां बधनक्षत्रमिष्यते । - शुभकर्मात्र कुर्बाणः षण्मासान्मृत्युमाप्नुयात् ॥ ३० ॥ इति बधयोगः । चैत्रे शून्ये रोहिणीदश्रभे द्वे विश्वे चित्रा कृत्तिका माधवे स्युः । शुक्ले मासे चादितिर्भ हि शून्यं स्यादाषाढे वा समं भाग्यभव ३१॥ पूर्व्वापाढे श्रावणे शून्ययोगः शून्ये रेवसब्धि भाद्रपादे । शून्यात् पूर्व्वाभाद्रपादाविनेये मासे वोर्जे कृत्तिका चन्द्रमञ्च ३२ चित्राविशाखोत्तरभाद्रपादसहैव पौषे शिवभानुभे द्वे । माघे तु मूलश्रवणे च शून्ये ज्येष्टाभरण्यां च तपस्यमासे ॥३३॥ इति मासशून्यम् ॥ -0 १ वहिषैत्रभेः । २ सपेतारका | ३ मन्यमाप्नुयात् ।