पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ११४ ) वज्र श्रीवत्सकः केतुर्ध्वान्तः काकोदरःप्रजा । धूमःकालश्च दण्डश्चाप्यानन्दश्चेति दर्शितः । अष्टविंशति योगाः स्युः स्वनामसदृशम्फलम् ॥ ६ ॥ भौमार्कतारयोर्मूलं यत्सङ्ख्या स्यात्ततःपरम् । क्रमेण तारा तत्सङ्ख्या स्थुनकण्टक एव च ॥ ७ ॥ ज्वाला स्याद्रक्तनक्षत्रात्पञ्चविंशञ्च पोडशम् । तत एव नलज्वाला सप्त पञ्च चतुर्दशम् ॥ ८ ॥ बुधाधेिष्टितनक्षत्रान्महाकण्टकदूषणम् । अष्टादशचतुर्विंशमष्टमञ्चेतिभत्रयम् ॥ ९ ॥ जीवभागवताराद्यं सप्तमं नवमञ्च भम् । व्याधि क्रमादपगतमितिदोपद्वयं भवेत् ॥ १० ॥ खण्डनं दशमं षष्ठं विशर्क्ष शनितारकात् । एकादशं पञ्चमञ्च परिघो वक्तराद्रुतः ॥ ११ ॥ अतीतवारा मिहिरादयस्ते त्रिसगुणान्मण्डलतो विशोध्यः । तत्रान्तिमाद्या धनरूपमीनाः काणा अनन्धा इतराइच ताराः ॥ १२ ॥ सप्तमागूपश्चिमःसत सौम्ययाम्यश्च राजयः । समन्तात् कोष्टचक्रे स्याद् भगनःकार्त्तिकादिकः ॥ १३ ॥ ग्रहाःक्रूराःशुभावाथ येद्रेकायामवर्त्तिनः । तद्रेकाभिमुखी तारा महाशुलेति विश्रुताः ॥ १४ ॥ वृपसिंहालिकुम्भानामर्के पञ्चमभागगे । पडाशीति मुखं नाम सभागःशुभकर्म्मनुत ॥ १५ ॥ श्रीमत्सुवोधाचार्येण सन्दर्भोऽयं प्रकाशितः । १ यसौख्या | २ यदेकायामवस्तितः ।