पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पिपीलिकाद्यैरिह कीटजातैरुपद्रुता वा यदि नोपरूढा । शुष्काश्च ताम्ब्राः कुटिला विरूपा वीजाङ्कुरा विघ्नभयं विदध्युः३१ शीतलाह्लादिना दीर्घपत्र पुत्रसमाकुलाः । अङ्कुराः सिद्धिदातारो भवन्ति कुटिलेतराः ॥ ६२ ॥ अभितःस्थापयेत्माज्ञः साक्षिणे भाविशम्मणः । तृणाङ्करशरावस्तु सर्व्वमङ्गलमण्डले || ६३ ॥ इति सामान्यविधिर्नामएकविंशोऽध्यायः । द्वाविंशोऽध्यायः । -000 अनभिज्ञातदेशस्य बपस्य न हि पुष्कलम् । अतःप्रवक्ष्ये संक्षेपाद्दोषनिश्चयलक्षणम् ॥ १ ॥ द्विदैवताद्यैरुभिः क्रमेण चतुश्चतुर्भिमिहिरादिवाराः । एकैकशः सम्मिलिता भवन्ति वियोगविद्वेशमृता मृताख्याः ॥ २ ॥ अर्कादिवाराशरवेदशैलनागेन्दुरामद्वितिथिमयुक्ताः । द्विदैवतान्याजपुरन्दरार्थ्य सौरीज्यवहिश्रयिणोविनाशः ३ वाराःशनिप्रभृतयःप्रतिलोमटसा पौष्णादिभिः सहगतास्तु चतुश्चतुर्भिः । योगाःकमेण गदिताः स्थिरवर्द्धमान वारक्षय व्ययमतङ्गजमौषलानि ।। ४ ।। पीयूपशुलनामा च सिद्धिःकाकोऽथ मृत्युकः । उत्पातो लम्बकः कम्पो नित्रञ्छत्रञ्च मुद्गरः ॥ ५ ॥