पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अङ्कुरार्पणमाधानं विवाहः शिशुभोजनम् । एतेषां चन्द्रमा देवः कर्त्तव्यस्तु ततो निशि ॥ ५१ ॥ पूर्व्वाहे वापराह्ने वा स्नानञ्च श्रुतिवेधनम् । केचिदाहुर्दिवारात्रावभिषेकविधि विदुः ॥ ५२ ॥ यात्रावस्त्रचिकित्साद्यः दिवा रात्रौ च सम्पतः । तत्र तत्रोचितस्थाने न विशेषविधिदि ॥ ५३ ॥ कन्यानां वरणे चैव तथा पुंसवनेऽपि च । सीमन्ते वालभुक्तौ च मूढशुक्रो न दोषकृत् ॥ ५४॥ मासि कृयेषु कार्येषु गूढत्वे जीवशुक्रयोः । नदोषकृत्तदामासलक्षणं बलवद्यतः ।। ५५ ।। मङ्गलानां हि सर्वेपारार्पणमादितः । विधेयं विधिवत्तस्मात्तदत्र प्रतिपद्यते ॥ ५६ ॥ अङ्कुरार्पणमिच्छन्ति मङ्गल्यारम्भतःपुरा । तृतीये पञ्चमे वापि सप्तमे नवमेऽह्नि वा ॥ ५७ ॥ श्रेयो विधातुरनुकूलदिने शुभानां वारेषु दोषरहितेषु शुभे विलग्ने । तारापतौ वलिनि पश्यति भार्गवोऽयं बीजापणं मिलितबन्धुजनैर्विधेयम् ।। ५८ ॥ अश्वत्थपत्रदुर्व्वाभिर्युक्तपादाः शरावकाः । विशुष्कगोशकृच्चूर्णसिकता पूरिताःशुभाः ॥ ५९ ॥ अध्मानशङ्खगहितासितभूरिभेरीं ध्यात्वा श्रियं भगवती भवने कृतायें । क्षीरप्लुतानि च वपेत्तिलमासकादि- 'वीजानि पूर्व्वकथितेषु शरावकेषु ।। ६० ।। १ कृतार्थे ।