पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १६१ ) स्त्रीभिः क्रीडागतस्ततः । विवाहिविभ्रमश्चन्द्रः 3 दूते रतो महाराजः दुःखी मकरपञ्चके ॥ ४१ ॥ शेते रिपुर्नृपःसेव्यः समित्रं क्षितिपस्ततः । ध्यानकं मुनिभिःसार्द्धं सजानिघटपञ्चके ॥ ४२ ॥ सुमृष्टानासनश्चन्द्रः प्रवासभयविहेलः । दाता नृसविकल्पस्थः क्रियाः स्युमनपञ्चके ॥ ४३ ।। एवं चन्द्रगुणास्तेषु शुभेषु शुभमाचरेत् । सर्व्वदोषाः विनश्यन्ति विशेषनाशनाविधौ ॥ ४४ ॥ प्रश्नकाले च चद्रोऽयं शुभो यदि शुभमदः । इसेवं शशिनःषष्टिर्दृहपतिमते दशा ॥ ४५ ॥ नाडीचन्द्रःस्वोच्चे भवति च दीप्तःस्वस्थःस्वगृहे सुहृद्गृहे । मुदितःभानुःशुभवर्गस्थः शक्ता स्यादृव्यक्तरश्मिश्च ॥ ४६॥ विकलो रविलुप्तकरो ग्रहाभिभूतःमपीडितश्चैव । "पादयुतश्चैव खलो नीचो भीतः समाख्यातः ||४७ शाल्मल्ये कुङ्कुमान्नैस्त्रिकदुकसहितैर्दाधिकान्नः कपित्थे रक्तैर्मक्तैः कदम्बे धृतगुणसहितैः क्षीरभक्तैश्च निम्बे ॥ अस्वर्ये पोतभक्तैर्घृतविंदलधनैर्नक्तमाले वटाख्ये कृष्णान्नैः पूतिमांसैः प्रभृतिरविदिनादचेयेद्दिक्षु नाथानू४८ ॥ सीमन्तपुंसवननामविधानमौल विद्योपनीतकृषिर्वाजलंवाग्रहश्च । राजाभिषेकनववेश्मपुरमवेश श्राद्धक्रियाः ऋतुभुजाम्प्रतिमाप्रतिष्ठा ॥ ४९ ॥ एतेषां सविता देवः मभायोगः प्रभास्वतः । ततःमाहे च मध्याह्ने कर्त्तव्यः शुभकाङ्क्षिभिः ॥ ५० ॥ १ विस्वलः । २ तिकल्पस्थः । ३ विलदसणैः । २१